प्रश्नं पृच्छतु
फलं कुत्र अस्ति ?
एका महिला अस्ति ।
सः ह्यः मन्दिरं गतवान् ।
यदि स्नानं करोति तर्हि शुद्धं भवति ।
सः भोजनार्थं किम् इच्छति ?
द्वौ बालकौ ।
सख्याः चायपानं पीतवत्यः ।
संस्कृते वदतु
6.00 - 8.00 गृहपाठं करोमि ।
षड्वादनतः अष्टवादन पर्यन्तं गृहपाठं करोमि ।
समयं वदतु - 9.55
सीता कदा उत्तिष्ठति ?
त्रयः बालकाः क्रीडन्ति ।
सुधीरः अधः उपविष्टवान् ।
अनुवादं करोतु -
I eat only sweets on Monday.
अनुवादं करोतु -
Krishna has 10 pencils.
शिवः कुतः आगतवान् ?
पञ्च शुभाषितानि वदतु ।
रामः श्वः परीक्षां लेखिष्यति ।
फलरसे कति फलानि सन्ति ?
चतस्रः बालिकाः नृत्यन्ति ।
अहं माघमासे चतुर्वादने उत्थास्यामि ।
अनुवादं करोतु -
When we went to Alaska, it was cold.