प्रश्नं पृच्छतु
वचनम्
कालम्
वाक्यम्
शेषम्
100
फलम् अत्र अस्ति ।

फलं कुत्र अस्ति ?

100
----------महिला अस्ति ।

एका महिला अस्ति ।

100
सः ह्यः मन्दिरं -------- ।

सः ह्यः मन्दिरं गतवान् ।

100
यदि स्नानं करोति ----------- ।

यदि स्नानं करोति तर्हि शुद्धं भवति ।

100
समयं वदतु - 8.45
पादोन-नववादनम् ।
200
सः भोजनार्थं पूरिकाम् इच्छति ।

सः भोजनार्थं किम् इच्छति ?

200
--------बालकौ ।

द्वौ बालकौ ।

200
सख्याः चायपानं -------। (drank)

सख्याः चायपानं पीतवत्यः ।

200

संस्कृते वदतु

6.00 - 8.00 गृहपाठं करोमि ।

षड्वादनतः अष्टवादन पर्यन्तं गृहपाठं करोमि ।

200

समयं वदतु - 9.55

पञ्चन्यून-दशवादनम् ।
300
सीता पञ्चवादने उत्तिष्ठति ।

सीता कदा उत्तिष्ठति ?

300
-----------(3) बालकाः क्रीडन्ति ।

त्रयः बालकाः क्रीडन्ति ।

300
सुधीरः अधः -------। (sat)

सुधीरः अधः उपविष्टवान् ।

300

अनुवादं करोतु -

I eat only sweets on Monday.

सोमवासरे मधुरम् एव खादामि ।
300

अनुवादं करोतु -

Krishna has 10 pencils.

कृष्णस्य दश अङ्कन्यः सन्ति ।
400
शिवः हिमालयात् आगतवान् ।

शिवः कुतः आगतवान् ?

400
-----------(5) शुभाषितानि वदतु ।

पञ्च शुभाषितानि वदतु ।

400
रामः श्वः परीक्षां -------। (write)

रामः श्वः परीक्षां लेखिष्यति ।

400
Krishna also listened.
कृष्णः अपि श्रुतवान् ।
400
सर्वे जन्तवः केन तुष्यन्ति ?
प्रियवाक्य प्रदानेन सर्वे जन्तवः तुष्यन्ति ।
500
फलरसे चत्वारि फलानि सन्ति ।

फलरसे कति फलानि सन्ति ?

500
----------(4) बालिकाः नृत्यन्ति ।

चतस्रः बालिकाः नृत्यन्ति ।

500
अहं माघमासे चतुर्वादने ------- । (wake up)

अहं माघमासे चतुर्वादने उत्थास्यामि ।

 
500
I will study from today.
अद्य आरभ्य अहं पठामि ।
500

अनुवादं करोतु -

When we went to Alaska, it was cold.

यदा वयं अलास्का गतवन्तः तदा तत्र शैत्यम् आसीत् ।
M
e
n
u