क:/का/किम्?
कदा?
कथम्/ कति?
कुत्र/ कुत:?‌
मिश्रणम्
100

एष: क: ? एषा का ? एतत् किम् ? Ask the questions in the right order as the pictures and give your answers:  

एषा का? एषा आरक्षिका ।

एष: क:? एष: वैद्य: ।

एतत् किम् ? एतत् आम्रम् / आम्रफलम् ।

100

समय: क:?


त्रिवादनम् 

100

शश: कथं धावति? कूर्म: कथं चलति?

अ) उच्चै: आ) मन्दम् इ) वेगेन  ई) शनै:

शश: वेगेन धावति।

कूर्म: मन्दं चलति।

100

राम: कुत्र गच्छति?


राम: क्षुरशालां गच्छति।

100

विश्वास: किं किं करोति?

     

विश्वास: पठति।

विश्वास: नमति।

200

स: क:/सा का / तत् किम् ? Choose the correct question for the picture and give your answer. 



तत् किम् ? तत् गृहम् ।

स: क: ? स: चमस: ।

सा का? सा कृषिका ।

200

समय: क: ?


  

पादोन-पञ्चवादनम् 

सपाद-पञ्चवादनम्

200

पाचिका कथं पचति? पाचक: कथं पचति?

अ) सप्रमादम्  आ) यथार्हम्  इ) सोद्वेगम्  ई) अनिच्छया

    

पाचिका सप्रमादं पचति।

पाचक: यथार्हं पचति।


200

महेश: कुत: आगच्छति?


महेश: विद्यालयत: आगच्छति।/

महेश: पाठशालात: आगच्छति।

200

विश्वास: कुत्र पठति? विश्वास: कुत्र नमति?



 

विश्वास: विद्यालये पठति ।

विश्वास: देवालये नमति ।

300

 एते के? Choose the correct question for the pictures. 



एते के? एते रोकपालिके ।

एते के? एते पर्णे ।

300

Look at the picture and choose the right answer.

रमेश: कदा निद्रां करोति?

अ) प्रात:काले      आ) रात्रौ

आ) रात्रौ

300

कति अङ्कन्य: सन्ति? कति अग्निशामिका: सन्ति?

अ) ५    आ) ७    इ) ४    ई) ८



५ अङ्कन्या: सन्ति।

४ अग्निशामिका: सन्ति।

300

उष्ट्र: कुत्र अस्ति?


उष्ट्र: मरुस्थले अस्ति।

300

विश्वास: कदा किं कुत्र करोति?

                               



विश्वास: षड्वादने विद्यालये पठति।

400

एते के? एता: का:? एतानि कानि? Choose the correct questions for the pictures below and give your answers. 




एते के? एते झषा: / एते मीना: / एते मत्स्या: ।

एता: का: ? एता: पत्रवितारिका: ।

एतानि कानि? एतानि कन्दुकानि ।

400

अ) रमेश: संस्कृतं कदा पठति? 

आ) रमेश: कन्दुकक्रीडां कदा क्रीडति?

इ) रमेश: चलच्चित्रं कदा पश्यति? 

अ) रमेश: सोमवासरे संस्कृतं पठति।

आ) रमेश: बुधवासरे कन्दुकक्रीडां क्रीडति ।

इ) रमेश: शनिवासरे चलच्चित्रं पश्यति।

400

कति घण्टा: सन्ति? कति लेखन्य:सन्ति ?



सप्त घण्टा: सन्ति।

दश लेखन्य: सन्ति।

400

शान्ता कुत्र अस्त? अनन्तरं सा कुत्र गच्छति?


शान्ता आपणे अस्ति।

अनन्तरं सा पत्रालयं गच्छति।

400

विश्वास: कदा किं कुत्र करोति?

                       


विश्वास: नववादने देवालये नमति।

500

एते / ते के? एता:/ता: का:? एतानि/ तानि कानि? Choose the correct questions for the pictures and give your answers

एतौ कौ? एतौ आसन्दौ ।

एतानि कानि? एतानि पत्राणि ।

एषा का? एषा घण्टा ।

स: क:? स: अश्व: ।

ता: का:? ता: अङ्कन्य: ।

ते के? ते उपनेत्रे ।


500

Look at the picture and make a sentence with at least 3 words.


बालकौ

सप्तवादने 

उपविशत:, खादत: च

500

कति बालिका:कथं क्रीडन्ति?


नव बालिका: आनन्देन क्रीडन्ति।

500

Translate into saMskRtam:

Suresh is in the temple. He goes to the office. From the office he goes to the playground.

Mahesh is in the office. From the office he goes to the playground.

Suresh & Mahesh play in the playground.

सुरेश: देवालये अस्ति। स: कार्यालयं गच्छति। कार्यालयत: स: क्रीडाङ्गणं गच्छति।

महेश: क्रीडाङ्गणे अस्ति। क्रीडाङ्गणत: स: कार्यालयं गच्छति।

सुरेश: महेश: च क्रीडाङ्गणे क्रीडत: ।

500

विश्वास: किमर्थं षड्वादने विद्यालयं गच्छति?

विश्वास: किमर्थं नववादने देवालयं गच्छति?

विश्वास: पठनार्थं षड्वादने विद्यालयं गच्छति।

विश्वास: नमनार्थं नववादने देवालयं गच्छति

M
e
n
u