Dāhyo hoy tene vadhe...
Dāhyo hoy tene vadhe tyāre rāji thāy ne murkh hoy tene vakhāne tyāre rāji thāy em Mahārāj kahetā.
Āthī ja hu dhanya chhu...
Āthī ja hu dhanya chhu, param bhāgyashāḷī chhu, kṛutārth chhu, nihshank chhu, nishchint chhu ane sadā sukhī chhu.(148)
From childhood, one should practice satsang...
From childhood, one should practice satsang, offer devotion and pray. One should daily perform
puja and offer panchāng pranāms to one’s mother and father. (212)
At evā’smi dhanyo’ham...
At evā’smi dhanyo’ham parama-bhāgyavān aham |
Kṛutārthash-chaiva nihshanko nishchinto’smi sadā sukhī ||148||
Students should study with...
Students should study with concentration, enthusiasm and respect. They should not waste their time in useless activities. (210)
Bhagwān ne Bhagwānnā Sādhu...
Bhagwān ne Bhagwānnā Sādhu e be sāmu jovu ne e ja joyā jevā chhe, bijāmā kāi māl nathi.
Bāḷpaṇthī ja satsang, bhakti...
Bāḷpaṇthī ja satsang, bhakti ane prārthanā karavā. Pratidin pūjā karavī tathāmātā-pitāne panchāng praṇām karavā. (212)
Kumār tathā yuvān avasthāmā...
Kumār tathā yuvān avasthāmā visheṣh sanyam pāḷavo. Shaktino nāsh kareevā ayogya sparsh,
dṛushya vagereno tyāg karavo. (213)
Evam prāpter mahimnash-cha...
Evam prāpter mahimnash-cha pratyaham pari-chintanam |
Prabhoh prasannatāyāsh-cha kāryam sthireṇa chetasā ||149||
At present Maharaj gives darshan...
At present Maharaj gives darshan and discourses through the Sadhu, and through the murti gives darshan. (1.290)
Koti kalpe Bhagwānnu dhām...
Koti kalpe Bhagwānnu dhām na male, te āvā sādhune hāth jode etlāmā male chhe.
Ā rīte Paramātmānī divya prāptinu...
Ā rīte Paramātmānī divya prāptinu, mahimānu tathā temanī prasannatānu chintan dar-roj sthir chitte karavu. (149)
Vidyārthīe potāno abhyās...
Vidyārthīe potāno abhyās sthir chitte, utsāhthī ane ādar thakī karavo. Sa-mayne vyarth karmomā
bagāḍavo nahī. (210)
Deha-traya-tryavasthāto...
Deha-traya-tryavasthāto gnātvā bhedam guṇa-trayāt |
Svātmano Brahmaṇaikatvam prati-dinam vibhāvayet ||150||
During adolescence and early adulthood...
During adolescence and early adulthood, one should exercise greater self-control and refrain from improper physical contact, sights and other activities that destroy one’s energies [physical, mental and spiritual]. (213)
Have to Mahārāj sādhu dwāre...
Have to Mahārāj sādhu dwāre darshan āpe chhe, ne vātu kare chhe, ne vali murti dwāre darshan āpe chhe.
Dar-roj jagatnā nāshavant-paṇānu...
Dar-roj jagatnā nāshavant-paṇānu anusandhān karavu ane potānā ātmānīnityatā tathā sachchidānand-paṇānu chintavan karavu. (151)
Kāryam bālaish-cha...
Kāryam bālaish-cha bālābhir bālyād vidyā’bhi-prāpaṇam |
Durāchārah kusangash-cha tyājyāni vyasanāni cha ||209||
Asatyam na vadet kvapi...
Asatyam na vadet kvāpi vadet satyam hitā’vaham |
Satyam api vaden-naiva yat syād anyā’hitā’vaham ||164||
Everything is gained through...
Everything is gained through the Sadhu, therefore, keep him to be the main. But do not let him become secondary and knowledge become primary. (1.168)
Sarve vāt sādhu vate...
Sarve vāt sādhu vate thāy chhe, māte tene mukhya rākhvā pan sādhu gaun thāy ne gnān pradhān thai jāy em na karvu.
Potānā ātmāne traṇ deh...
Potānā ātmāne traṇ deh, traṇ avasthā tathā traṇ guṇthī judo samajī tenī Akṣharbrahma sāthe ekatānī vibhāvanā pratidin karavī. (150)
Pratyaham anusandheya jagato...
Pratyaham anusandheyā jagato nāsha-shīlatā |
Svātmano nityatā chintyā sach-chid-ānanda-rūpatā ||151||
Bhutam yach-cha bhavad...
Bhūtam yach-cha bhavad yach-cha yad-evā’gre bhaviṣhyati |
Sarvam tan me hitāyaiva Swāminārāyaṇechchhayā ||152||
Young boys and girls should...
Young boys and girls should acquire education from childhood. They should avoid inappropriate behaviour, bad company and addictions. (209)