द्वितीया
तृतीया
चतुर्थी
100

The girl sees the flower.

बालिका पुष्पं पश्यति।

100

The boy sees with his eyes.

बालकः नेत्राभ्यां पश्यति।

100

Bhima gave a flower to Draupadi.

भीमः द्रौपद्यै पुष्पं दत्तवान्।

200

The children went to school.

बालकाः विद्यालयं गतवन्तः।

200

The teacher went home happily.

अध्यापकः आनन्देन गृहं गतवान्।

200

The father buys pens for the kids.

जनकः पुत्रेभ्यः लेखन्यः क्रीणाति।


300

The woman wears the saree.

महिला शाटिकां धरति।

300

Rama went to the forest without Dasharatha.

रामः दशरथेन विना वनं गतवान्।

300

The boy gives a jacket to the friend.

बालकः मित्राय युतकं ददाति।

400

The children wash the plates.

बालकाः स्थालिकाः प्रक्षालयन्ति।


400

The horses will run to the ocean with their feet.

अश्वाः पादैः समुद्रं धाविश्यन्ति।

400

This lesson is for the students.

एतत् पाठं छात्रेभ्यः भवति।

500

The priest put a garland on the idol.


आर्चार्यः विग्रहे मालां स्थापयति।

500

The woman watched the movie with her friends.

महिला सहोदरीभिः सह चलचित्रं दृष्टवत्यः।

500

The girl chose clothes for the two dolls.

बालिका पाञ्चालिकाभ्यां वस्त्राणि चिनुतवती।

M
e
n
u