Vocabulary - 1
Translate - 1
kriyapadaani -
singular and request
Translate -2 and answer in Samskritam
Time
Misc
100

table

उत्पीठिका utpiiThikaa

100

His name is Bharata.

तस्य नाम भरतः |

100

goes

गच्छति - गच्छतु 

100

Where is air ?

वायुः कुत्र अस्ति ?

वायुः सर्वत्र अस्ति |

100

5 o'clock

पञ्चवादनम् 

100

16

षोडश 

200

School

Bag

vidyaalayaH

syuutaH

200

This is a book. Its name is Mukulam.

एतत् पुस्तकम् । तस्य नाम मुकुलम् ।

etat pustakam | tasya naama mukulam |

200

eats 

plays 

खादति - खादतु 

क्रीडति - क्रीडतु  

200

Where is chair ?

Answer : Here

आसन्दः कुत्र अस्ति ?

अत्र 

200

3:15

सपादत्रिवादनम् 

200

18

20

अष्टादश 

विंशतिः 

300

Medicine

mirror

ball

auShadham

दर्पणः darpaNaH

kandukam

300

My mother is reading.

Your name is Anand.

Your name is Shraddhaa.

मम अम्बा पठति । mama ambaa paThati |

भवतः नाम आनन्दः । bhavataH naama aanandaH |

भवत्याः नाम श्रद्धा । bhavatyaaH naama shraddhaa |

300

writes 

drinks 

लिखति - लिखतु 

पिबति - पिबतु 

300

Ram's father is Dasharath.

रामस्य जनकः दशरथः |

300

6:45

पादोनसप्तवादनम् 

300

What is navaraatram ?

Which goddesses are worshipped in this festival ?

nine nights

lakshmiH, sarasvatii, durgaa

400

pants

plate

uurukam

sthaalikaa

400

Radha's saree is there.

Her necklace is somewhere else.

Krishna's flute is here.

His crown is here.


राधायाः शाटिका तत्र अस्ति । raadhaayaaH shaaTikaa tatra asti |

तस्याः हारः अन्यत्र अस्ति । tasyaaH haaraH anyatra asti |

कृष्णस्य वेणुः अत्र अस्ति । kRRiShNasya veNuH atra asti |

तस्य किरीटम् अत्र अस्ति । tasya kiriiTam atra asti |






400

brings 

does 

आनयति - आनयतु 

करोति - करोतु 

400

Who are you? (Male)

Answer : cook (Male)

Who are you? (Female)

Answer : player (Female)

भवान् कः ?

अहं पाचकः | 

भवती का ?

अहं क्रीडिका |

400

2:30

1:15

सार्धद्विवादनम् 

सपादएकवादनम् 

400

Goddess of knowledge 

Remover of obstacles

सरस्वती sarasvatii

गणेशः gaNeshaH

500

owl

shop

customer

ulukaH

aapaNaH

graahakaH

500

He is a waiter.

This is a car. Its color is red.

The boy goes. I go.


सः वितारकः । saH vitaarakaH |

एतत् कार्यानम् । एतस्य वर्णः रक्तः । etat kaaryaanam | etasya varNaH raktaH |

बालकः गच्छति । अहं गच्छामि । baalakaH gachChati | ahaM gachChaami |

500

give 

ask 

sit 

ददाति - ददातु 

पृच्छति - पृच्छतु 

उपविशति - उपविशतु 

500

Sita's husband is Ram.

River's name is Ganga.


सीतायाः पतिः रामः |

नद्याः नाम गङ्गा |

500

12:45

4:30

1:45

पादोनएकवादनम् 

सार्धचतुर्वादनम् 

पादोनद्विवादनम् 

500

ornament of hand ?

ornament of neck/throat ?

ornament of ears ?

दानम् daanam

सत्यम् satyam

शास्त्रम् shaastram

M
e
n
u