table
उत्पीठिका utpiiThikaa
His name is Bharata.
तस्य नाम भरतः |
goes
गच्छति - गच्छतु
Where is air ?
वायुः कुत्र अस्ति ?
वायुः सर्वत्र अस्ति |
5 o'clock
पञ्चवादनम्
16
षोडश
School
Bag
vidyaalayaH
syuutaH
This is a book. Its name is Mukulam.
एतत् पुस्तकम् । तस्य नाम मुकुलम् ।
etat pustakam | tasya naama mukulam |
eats
plays
खादति - खादतु
क्रीडति - क्रीडतु
Where is chair ?
Answer : Here
आसन्दः कुत्र अस्ति ?
अत्र
3:15
सपादत्रिवादनम्
18
20
अष्टादश
विंशतिः
Medicine
mirror
ball
auShadham
दर्पणः darpaNaH
kandukam
My mother is reading.
Your name is Anand.
Your name is Shraddhaa.
मम अम्बा पठति । mama ambaa paThati |
भवतः नाम आनन्दः । bhavataH naama aanandaH |
भवत्याः नाम श्रद्धा । bhavatyaaH naama shraddhaa |
writes
drinks
लिखति - लिखतु
पिबति - पिबतु
Ram's father is Dasharath.
रामस्य जनकः दशरथः |
6:45
पादोनसप्तवादनम्
What is navaraatram ?
Which goddesses are worshipped in this festival ?
nine nights
lakshmiH, sarasvatii, durgaa
pants
plate
uurukam
sthaalikaa
Radha's saree is there.
Her necklace is somewhere else.
Krishna's flute is here.
His crown is here.
राधायाः शाटिका तत्र अस्ति । raadhaayaaH shaaTikaa tatra asti |
तस्याः हारः अन्यत्र अस्ति । tasyaaH haaraH anyatra asti |
कृष्णस्य वेणुः अत्र अस्ति । kRRiShNasya veNuH atra asti |
तस्य किरीटम् अत्र अस्ति । tasya kiriiTam atra asti |
brings
does
आनयति - आनयतु
करोति - करोतु
Who are you? (Male)
Answer : cook (Male)
Who are you? (Female)
Answer : player (Female)
भवान् कः ?
अहं पाचकः |
भवती का ?
अहं क्रीडिका |
2:30
1:15
सार्धद्विवादनम्
सपादएकवादनम्
Goddess of knowledge
Remover of obstacles
सरस्वती sarasvatii
गणेशः gaNeshaH
owl
shop
customer
ulukaH
aapaNaH
graahakaH
He is a waiter.
This is a car. Its color is red.
The boy goes. I go.
सः वितारकः । saH vitaarakaH |
एतत् कार्यानम् । एतस्य वर्णः रक्तः । etat kaaryaanam | etasya varNaH raktaH |
बालकः गच्छति । अहं गच्छामि । baalakaH gachChati | ahaM gachChaami |
give
ask
sit
ददाति - ददातु
पृच्छति - पृच्छतु
उपविशति - उपविशतु
Sita's husband is Ram.
River's name is Ganga.
सीतायाः पतिः रामः |
नद्याः नाम गङ्गा |
12:45
4:30
1:45
पादोनएकवादनम्
सार्धचतुर्वादनम्
पादोनद्विवादनम्
ornament of hand ?
ornament of neck/throat ?
ornament of ears ?
दानम् daanam
सत्यम् satyam
शास्त्रम् shaastram