लट् लकार: - करोति
लट् लकार: - general
शब्दाः - पुल्लिन्गं
शब्दाः - पुल्लिन्गं
100

अहम् ______(करोति)

करोमि

100

वयं _____(पठति)

पठामः

100

रामः (एकवचनम्, त्रितिय)

रामेन

100

बालकः (बहुवचनम्, षष्ठी)

बालकाणाम्

200

ते _______(करोति)

कुर्वन्ति

200

अहं _____(खादति)

खादामि

200

गोविन्दः (बहुवचनम्, द्वितिय)

गोविन्दान्

200

रमेशः (बहुवचनम्, सप्तमि)

रमेशेषु

300

त्वं _______(करोति)

करोषि

300

ते ______(धावन्ति)

धावन्ति

300

रमेशः (एकवचनम्, सप्तमि)

रमेशे

300

गणेषः (बहुवचनम्, सम्बोधन)

गणेषाः

400

वयं ______(करोति)

कुर्मः

400

____ क्रीडति 

सः

400

रामः (अहुवचनम्, पञ्चमी)

रामेभ्यः

400

रामः (एकवचनम्, चतुर्थी)

रामाय

500

सः ______(करोति)

करोति

500

____ वदामः

वयं

500

सुरेशः (बहुवचनम्, चतुर्थी)

सुरेशेभ्यः

500

रामः (एकवचनम्, सप्तमि)

रामे

M
e
n
u