लट् लकार: - करोति
अहम् ______(करोति)
करोमि
वयं _____(पठति)
पठामः
रामः (एकवचनम्, त्रितिय)
रामेन
बालकः (बहुवचनम्, षष्ठी)
बालकाणाम्
ते _______(करोति)
कुर्वन्ति
अहं _____(खादति)
खादामि
गोविन्दः (बहुवचनम्, द्वितिय)
गोविन्दान्
रमेशः (बहुवचनम्, सप्तमि)
रमेशेषु
त्वं _______(करोति)
करोषि
ते ______(धावन्ति)
धावन्ति
रमेशः (एकवचनम्, सप्तमि)
रमेशे
गणेषः (बहुवचनम्, सम्बोधन)
गणेषाः
वयं ______(करोति)
कुर्मः
____ क्रीडति
सः
रामः (अहुवचनम्, पञ्चमी)
रामेभ्यः
रामः (एकवचनम्, चतुर्थी)
रामाय
सः ______(करोति)
करोति
____ वदामः
वयं
सुरेशः (बहुवचनम्, चतुर्थी)
सुरेशेभ्यः
रामः (एकवचनम्, सप्तमि)
रामे