Past Tense
विद्यालये च्छात्राः _____ । (पठति)
पठितवन्तः
कूपी (All 3 Forms)
कूपी, कूप्यौ, कूप्यः
1:00
एकवादनम्
Father
जनकः
Airport
विमानपत्तनम्
सर्वे छात्राः ____ । (गच्छति)
गतवन्तः
सः (All 3 Forms)
सः, तौ, ते
9:15
सपाद-नववादनम्
Father's brother
पितृव्यः
Barber Shop
क्षुरालयः
पुरुषाः ___ । (पश्यति)
दृष्टवन्तः
पठति (All 3 Forms)
पठति, पठतः, पठन्ति
3:30
सार्ध-त्रिवादनम्
Aunt (Uncle's wife - Mother side)
मातुलानि
Bank
वित्तकोशः
पुरुषः जलम् ____ । (पिबति)
पीतवान्
जानाति(All 3 Forms)
जानाति, जानीतः, जानन्ति
पादोन-एकादशवादनम्
Son's daughter
पौत्री
Post Office
पात्रालयः
महिलाः पुस्तकानि ______ | (आनयति)
आनीतवन्तः
ददाति (All 3 Forms)
ददाति, दत्तः, ददति
5:55
पञ्चन्यून-षड्वादनम्
Mother's mother
मातामही
Jail
कारागारः