Past Tense
एक​-द्वि-बहुवचनानि
समयः
बन्धुवाचकशब्दाः
स्थानानि
100

विद्यालये च्छात्राः _____ । (पठति)

पठितवन्तः

100

कूपी (All 3 Forms)

कूपी, कूप्यौ, कूप्यः

100

1:00

एकवादनम्

100

Father

जनकः

100

Airport

विमानपत्तनम्

200

सर्वे छात्राः ____ । (गच्छति)

गतवन्तः

200

सः (All 3 Forms)

सः, तौ, ते

200

9:15

सपाद-नववादनम्

200

Father's brother

पितृव्यः

200

Barber Shop

क्षुरालयः

300

पुरुषाः ___ । (पश्यति)

दृष्टवन्तः

300

पठति (All 3 Forms)

पठति, पठतः, पठन्ति

300

3:30

सार्ध-त्रिवादनम्

300

Aunt (Uncle's wife - Mother side)

मातुलानि

300

Bank

वित्तकोशः

400

पुरुषः जलम् ____ । (पिबति)

पीतवान्

400

जानाति(All 3 Forms)

जानाति, जानीतः, जानन्ति

400
10:45

पादोन-एकादशवादनम्

400

Son's daughter

पौत्री

400

Post Office

पात्रालयः

500

महिलाः पुस्तकानि  ______ | (आनयति)

आनीतवन्तः

500

ददाति (All 3 Forms)

ददाति, दत्तः, ददति

500

5:55

पञ्चन्यून-षड्वादनम्

500

Mother's mother

मातामही

500

Jail

कारागारः

M
e
n
u