पदसम्पत्तिः padasampattiH
भाषणम् bhAShaNam
वचन परिवर्तनम्
vacana parivartanam
सङ्ख्या & समयः
sankhyA & samayaH
क्रियापदानि kriyApadAni
100

Tell the Samskritam name for the following objects.

चषकः
पुस्तकम्

100

         Make a sentence from the below image 

एषः विवेकानन्दः

100

convert the below pharse into plural form 

लिखति , पिबति (likhati , pibati)

 लिखन्ति   पिबन्ति
100

Say numbers 1 - 5 in Samskritam.

एकम्
द्वे
त्रीणि
चत्वारि
पञ्च

100

Say the flower is blooming in Samskritam.

पुष्पं विकसति.
200

Which of the following do NOT belong in the pAka-prakoShThaH?

कुञ्चिका, पाञ्चालिका, युतकम्

200

         Make a sentence with the below image

सा सञ्चिका
200

Convert the below image into plural form.

बालकाः पठन्ति

200

What time is shown in the below clocks?

पञ्चवादनम्
सार्ध-अष्टवादनम्

200

What is the boy in these pictures doing? Say the whole sentence.

बालकः पश्यति
बालकः क्रीडति

300

Determine whether the following objects belong in the kutumba prakoShThaH or pAka prakoShThaH.

पाक-प्रकोष्ठः - पात्रम्, जलम्, स्थालिका
कुटुम्ब-प्रकोष्ठः - पाञ्चालिका, आसन्दः, दूरदर्शनम्

300

Make 4 sentences from the below images as if you are the boy.

मम पुरतः आसन्दः अस्ति
मम पृष्ठतः स्यूतः अस्ति
मम वामतः सङ्गणकम् अस्ति
मम दक्षिणतः कूपी अस्ति                                              





300

Say the singlular form of the following images in Samskritam

गजः आगच्छति
पुरुषः पचति / पाचकः पचति



300

How many flowers and fruits TOGETHER are there below?

अष्ट

300

Translate to Samskritam

Monkey jumps.
Elephants come.

वानरः कूर्दति.
गजाः आगच्छन्ति.

400

Name at least 5 prakoShTha's in your house.

पाक - प्रकोष्ठः
कुटुम्ब - प्रकोष्ठः
शौच - प्रकोष्ठः
यान - प्रकोष्ठः
पूजा प्रकोष्ठः
शय्या प्रकोष्ठः

400

Tell at least five objects as they are in the
kutumba prakoShTha. 

कुटुम्ब-प्रकोष्ठे दूरदर्शनम् अस्ति
कुटुम्ब-प्रकोष्ठे घटी अस्ति
कुटुम्ब-प्रकोष्ठे कन्दुकः अस्ति
कुटुम्ब-प्रकोष्ठे पाञ्चालिका अस्ति
कुटुम्ब-प्रकोष्ठे कूपी अस्ति
कुटुम्ब-प्रकोष्ठे सञ्चिका अस्ति
कुटुम्ब-प्रकोष्ठे सङ्गणकम् अस्ति

400

Say the ekavacana and bahuvacana (singular and plural) forms of the following images.

आसन्दाः
पुष्पाणि
स्थालिकाः

400

What time is shown in the below clocks?

पादोन-द्विवादनम्
सपाद-त्रिवादनम्

400

What is happening in the below images?

उद्घाटयति - पिदधाति
बालिकाः खादन्ति

500

Name your parents and your siblings in Samskritam.
If you don't have siblings, say mama ... naasti.

मम जनकः...
मम जननी...
मम अग्रजा...
मम अनुजा...
मम अग्रजः...
मम अनुजः...

500

Introduce yourself. Say your name, where you live, your favorite food, sport, and book.

Ex: मम नाम वेदान्तः। अहं Vernon Hills, IL नगरे वसामि। मम प्रिय खाद्यम् Pizza. मम प्रिय क्रीडा Football. मम प्रिय पुस्तकम् पञ्चतन्त्रम्.


                           Answers May Vary

500

Change the form (वचन) according to the pictures.


बालकाः  पश्यन्ति
वानरः कूर्दति
बालकाः क्रीडन्ति


500

Make two sentences using the time and action.


अहं पञ्चवादने खादामि / पञ्चवादने खादति
अहं पादोन-सप्तवादने लिखामि / पादोन-सप्तवादने लिखति

500

What do the below actions show?

ज्वालयति - निर्वापयति
पचति - परिवेषयति
आरोहति - अवरोहति