पुंलिङ्गम्
स्त्रीलिङ्गम्
नपुंसकलिङ्गम्
100

He goes to temple

सः मन्दिरं गच्छति

100


she goes to temple


सा मन्दिरं गच्छति

100

That leaf falls 

तत् पत्रं पतति

200

Those boys are playing

ते बालकाः क्रीडन्ति

200

Those girls are playing

ताः बालिकाः क्रीडन्ति

200

Those houses are in Edison

तानि गृहानि एडिसन् नगरे सन्ति

300

Ask a boy:
Where are you ?

भवान् कुत्र अस्ति ?
300

Ask a girl:
Where are you ?

भवती कुत्र अस्ति
300

Ask yourself:
Where am I

अहं कुत्र अस्मि ?

400

who is in the house (masculine)

गृहे कः (बालकः) अस्ति ?

400

who is in the house (femine)

गृहे का बालिका अस्ति ?

400

What fruits are there ?

कानि फलानि सन्ति ?

500

You boyS are reading

भवन्तः बालकाः पठन्ति
500

You girlS are reading

भवत्यः बालिकाः पठन्ति
500

We are all going to temple

वयं मन्दिरं गच्छामः