पुंलिङ्गम्
He goes to temple
सः मन्दिरं गच्छति
she goes to temple
सा मन्दिरं गच्छति
That leaf falls
तत् पत्रं पतति
Those boys are playing
ते बालकाः क्रीडन्ति
Those girls are playing
ताः बालिकाः क्रीडन्ति
Those houses are in Edison
तानि गृहानि एडिसन् नगरे सन्ति
Ask a boy:
Where are you ?
Ask a girl:
Where are you ?
Ask yourself:
Where am I
अहं कुत्र अस्मि ?
who is in the house (masculine)
गृहे कः (बालकः) अस्ति ?
who is in the house (femine)
गृहे का बालिका अस्ति ?
What fruits are there ?
कानि फलानि सन्ति ?
You boyS are reading
You girlS are reading
We are all going to temple
वयं मन्दिरं गच्छामः