Number
Random Stanza
Meaning
Parallel Chanting
Pictures
100

12.6

ye tu sarvani karmani
mayi sannyasa matparah
ananyenaiva yogena
mam dhyayanta upasate ||12.6||

100

yadrajyasukhalobhena

aho bata mahatpapam
kartum vyavasita vayam
yadrajyasukhalobhena
hantum svajanamudyatah ||1.45||

100

Krishna blew the panchajanya and Arjuna blew the Devadatta and Bhima, the doer of terrible deeds, blew the great conch, named Pundra

pancajanyam hrsikesahah
devadattam dhananjayah
paundram dadhmau mahasankham
bhimakarma vrkodarah ||1.15||
 

100

1st Person: sribhagavanuvaca, asocyananvasocastvam

2nd Person: sanjaya uvaca, tam tatha krpaya''vistam

The team of the winning parallel chanting will receive 100 points.

100

Sanjaya and King Dhrtarastra having a conversation about the Kurukshetra. Ch. 1

EITHER 1.1 or 1.2


200

1.42

sankaro narakayaiva
kulaghnanam kulasya ca
patanti pitaro hyesam
luptapindodakakriyah ||1.42||

200

abhayasayogena tatah

atha cittam samadhatum
na saknosi mayi sthiram
abhayasayogena tatah
mamicchaptum dhananjaya ||2.9||

200

Just as a man casts off his worn out clothes and put on new ones, so also the embodied-self casts off it's worn out bodies and enters which are new

vasamsi jirnani yatha vihaya
navani grnhati naro parani
tatha sarirani vihaya jirnani
anyani samyati navani dehi ||2.22||

200

1st Person: tesamaham samuddharta, mrtyusamsarasagarat ||12.7||

2nd Person: sa ghoso dhartarastranam, hrdayani vyadarat ||1.19||

The team of the winner of parallel chanting will be given 200 points.

200


pancajanyam hrsikesah
devadattam dhananjayah
paundram dadhmau mahasankham
bhimakarma vrkodarah ||1.15||

300

12.15

yasmannodvijate lokah
lokannodvijate ca yah
harsamarsabhayodvegaih
mukto yah sa ca me priyah ||12.15||

300

udasino gatavyathah


anapeksah sucirdakshah
udasino gatavyathah
sarvarambhaparityagi
yo madbhakta sa me priyah ||12.16||

300

The soul cannot be broken, burned, wet, or dried. It is eternal, present everywhere, unchanging, and has existed since the beginning of time.

acchedyo'yamadahyo'yam
akledyo'sosya eva ca
nityah sarvagath sthanuh
acalo'yam sanatanah ||2.24||

300

1st Person: anantavijayam raja, kuntiputro yudhisthirah ||1.16||

2nd Person: na caitadvidmah kataranno gariyah ||2.6||

The team of the winner of parallel chanting will be given 300 points.

300

Sanjaya says: Speaking thus, Arjuna cast aside his bow and arrows, and sank into the seat of his chariot, his mind in distress and overwhelmed with grief. Ch.1

sanjaya uvaca
evamuktva'rjuna sankhye
rathopastha upavisat
visrjya sasaram capam
sokasamvignamanasah ||1.47||

400

1.28

krpaya paraya Vistah
visidannidamabravit
arjuna uvaca
drstvedam svajanam krsna
yuyutsum samupasthitam ||1.28||

400

yascainam manyate hatam

ya enam vetti hantaram
yascainam manyate hatam
ubhau tau na vijanitah
nayam hanti na hanyate ||2.19||

400

Those who stay calm in success or failure, pleasure or pain, honor or dishonor; who are content, detached, devoted, and steady in mind and faith—such people are very dear to Me.

tulyanindastutirmauni
santusto yena kenacit
aniketah sthiramatih
bhaktimanme priyo narah ||1.19||

400

1st Person: acaryaf pitaraf putrah, tathaiva ca pitamahah ||1.34||

2nd Person: sanjaya uvaca, evamukto hrsikesah, gudakesena bharata ||1.24||

The team of the winner of parallel chanting will be given 400 points.

400

Just as the embodied soul continuously passes from childhood to youth to old age, similarly, at the time of death, the soul passes into another body.

dehino'sminyatha dehe
kaumaram yauvanam jara
tatha dehantarapraptih
dhirastatra na muhyati ||2.13||


500

2.7

karpanyadosopahatasvabhavahprchammi tvam dharmasammudhacetah
yacchreyah syanniscitam bruhi tanme
sisyaste ham sadhi mam tvam prapannam ||2.7||

500

dhruvam janma mrtasya ca


jatasya hi dhruvo mrtyuh
dhruvam janma mrtasya ca
tasmadapariharye'rthe
na tvam socitumarhasi ||2.27||

500

O Krishna, I do not deserve victory, kingdom, or the happiness accruing to it. Of what avail will be a kingdom, pleasures, or even life itself, when the very persons for whom we covet them, are standing before us for battle? *HINT: 2 SLOKAS FOR ONE MEANING*

na kankse vijayam krsna
na ca rajyam sukhani ca
kim no rajyena govinda
kim bhogairjivitena va ||1.32||

yesamarthe kanksitam nah
rajyam bhogah sukhani ca
ta ime'vasthita yuddhe
pranamstyaktva dhanani ca ||1.33||

500

1st Person: atha cittam samadhatum, na saknosi mayi sthiram ||12.9||

2nd Person: klaibyam ma smagamaf partha, naitattvayupapadyate ||2.3||

The team of the winner of parallel chanting will be given 500 points.

500

There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers.

tatrapasyatsthitan parthah
pitrnatha pitamahan
acaryan matulan bhartrn
putranpautransakhimstatha ||1.26||