What is this prayer called?
Om bhūrbhuva̱ssuva̍ḥ| tatsa̍vi̱turvare̎ṇyam
bhargo̍ de̱vasya̍ dhīmahi
dhiyo̱ yo na̍ḥ praco̱dayā̎t
the Gayatri Mantra
What state speaks Gujurati?
Gujurat
Who are Ganesha's parents?
Parvati and Shiva
Recite the prayer:
Om sarasvati namastubhyam varade kāmarūpiṇi
vidyārambhaṁ kariṣyāmi siddhirbhavatu me sadā
Om sarasvati namastubhyam varade kāmarūpiṇi
vidyārambhaṁ kariṣyāmi siddhirbhavatu me sadā
What language does Tamil Nadu speak?
Tamil
Who is Ganesh's brother?
Kartikeya
Name the three Gods in the shloka:
Om gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ ।
gurussākṣāt paraṁ brahma tasmai śrīgurave namaḥ
Brahma, Vishnu, Mahesvarah/Shiva
What language does West Bengal speak?
Bengali
Who are Krishna's birth parents?
Devaki and Vasudeva
Finish the prayer:
Om śuklāmbaradharaṁ viṣṇuṁ...
Om śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam prasanna vadanaṁ dhyāyet sarva vighnopaśāntaye
Which state speaks Telugu?
Andhra Pradesh/Telangana
Who is Krishna's evil uncle?
Kamsa
Name all of the people in this shloka:
Om vasudevasutaṁ devaṁ, kaṁsa chāṇūra
mardanam Devakī param ānandaṁ, kruṣṇaṁ vande jagadgurum
Vasudev, Kamsa, Devaki, Krishna
What state speaks Kashmiri?
Jammu and Kashmir
Which three Gods are a part of the Holy Trinity?
Brahma, Shiva, Vishnu