व्याकरणम्
रिक्तं स्थानं पूरयन्तु | बालकः मन्दिरे _____ वन्दते |
देवाय
चित्रे किम् अस्ति?
चषकः, जलं
क्रियापदानि त्रिविधानि | ते के?
आत्मनेपदिनः, उभयपदिनः, परस्मैपदिनः
तृतियाविभक्ति द्विवचन रूपं of गुरु शब्दः किं अस्ति?
गुरुभ्याम्
वैद्यः, भिषक
“पश्यन्ति” इति पदस्य पर्याय पदं किं अस्ति आत्मेन्पदी रूपे ?
ईक्षते
एते चित्रे किम् किम् शब्दावलि सन्ति?
Identify any vocabulary words in the picture
शुनकः (कुकुरः), सूर्यः, गृहं, वृक्षः, क्रिडति, स्थालिका, पुष्पाणि