सर्वस्वराणां नाम l
अच् किम्?
वायोः अर्थः किम् अस्ति?
कः मरुत्?
प्रथमे पुरुषे एकवचने एतस्य अन्तः "ति" भवति।
परस्मैपदी धातुः कः?
उदये ___ रक्तो ___ तथा ।
सम्पत्तौ च विपत्तौ च ___ ॥
सविता कः? रक्तश्चास्तमये कस्मिन्? महतामेकरूपता का?
एषः रामायणम् रचितवान्। अस्मिन् काव्ये रामस्य धर्मः, शौर्यम्, जीवनम् च वर्णितम्।
महर्षिः वाल्मीकिः कः?
अयोगवाहौ स्तः।
अं अः च के?
भानोः अर्थः किम् अस्ति?
कः सूर्यः?
“कृ” एकम् उदाहरणम् अस्ति।
उभयपदी धातुः कः?
वसुदेवसुतं देवं ___ ।
___ परमानन्दं ___ जगद्गुरुं ॥
कम्सचानूरमर्दनं कम्? देवकी का? कृष्णंवन्दे किम्?
एषः हिन्दुधर्मस्य एकत्वं पुनः स्थापितवान्। तेन अद्वैतवेदान्तस्य प्रचारः कृतः।
आदिशङ्कराचार्यः कः?
व्यञ्जनेषु एते nasal sounds सन्ति।
अनुनासिकव्यञ्जननि कानि?
एषः काष्ठस्य वस्तु अस्ति। एतस्य स्वरः मधुरः अस्ति। भगवान् कृष्णः एतस्य उपयोगं करोति।
कः वेणुः?
कर्मणि प्रयोगे एतस्य उपयोगं कुर्मः।
क्रियापदस्य आत्मनेपद-रूपाणि कानि?
___ सूत्रकारं च भाष्यकारं ___ ।
वाक्यकारं ___ प्रणतोऽस्मि मुनित्रयम् ॥
पाणिनिम् कम्? पतञ्जलिम् कम्? वररुचिः कम्?
एतेन “अष्टाध्यायी” नामकं व्याकरणग्रन्थं रचितम्। एषः ग्रन्थः संस्कृतभाषायाः शुद्धरूपं दर्शयति।
पाणिनिः कः?