chhandānsi
śhrī-bhagavān uvācha
ūrdhva-mūlam adhaḥ-śhākham aśhvatthaṁ prāhur avyayam
chhandānsi yasya parṇāni yas taṁ veda sa veda-vit
Chapter 15, Verse 7
mamaivānśho jīva-loke jīva-bhūtaḥ sanātanaḥ
manaḥ-ṣhaṣhṭhānīndriyāṇi prakṛiti-sthāni karṣhati
iti guhyatamaṁ śhāstram idam uktaṁ mayānagha
etad buddhvā buddhimān syāt kṛita-kṛityaśh cha bhārata
Chapter 15, Verse 20
na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ
yad gatvā na _____ tad dhāma paramaṁ mama
na tad bhāsayate sūryo na śhaśhāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṁ mama
gandhān chāpy ivāśhayāt yach yad sanyāti
avāpnoti utkrāmatīśhvaraḥ vāyur śharīraṁ gṛihītvaitāni
śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ
gṛihītvaitāni sanyāti vāyur gandhān ivāśhayāt
utkrāmatīśhvaraḥ
śharīraṁ yad avāpnoti yach chāpy utkrāmatīśhvaraḥ
gṛihītvaitāni sanyāti vāyur gandhān ivāśhayāt
Chapter 15, Verse 3
na rūpam asyeha tathopalabhyate
nānto na chādir na cha sampratiṣhṭhā
aśhvattham enaṁ su-virūḍha-mūlam
asaṅga-śhastreṇa dṛiḍhena chhittvā
ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ
prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham
Chapter 15, Verse 14
ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ
ananyenaiva yogena māṁ _____ upāsate
dhyāyanta
chauṣhadhīḥ ojasā cha sarvāḥ bhūtvā aham āviśhya
rasātmakaḥ gām bhūtāni somo dhārayāmy puṣhṇāmi
gām āviśhya cha bhūtāni dhārayāmy aham ojasā
puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
chandramasi
yad āditya-gataṁ tejo jagad bhāsayate ’khilam
yach chandramasi yach chāgnau tat tejo viddhi māmakam
Chapter 15, Verse 15
sarvasya chāhaṁ hṛidi sanniviṣhṭo
mattaḥ smṛitir jñānam apohanaṁ cha
vedaiśh cha sarvair aham eva vedyo
vedānta-kṛid veda-vid eva chāham
yad āditya-gataṁ tejo jagad bhāsayate ’khilam
yach chandramasi yach chāgnau tat tejo viddhi māmakam
Chapter 15, Verse 12
yatanto yoginaśh _____ paśhyanty ātmany avasthitam
yatanto ‘py akṛitātmāno nainaṁ ______ achetasaḥ
yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam
yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ
akṛitātmāno achetasaḥ avasthitam nainaṁ yatanto chainaṁ
ātmany ‘py yatanto paśhyanty paśhyanty yoginaśh
yatanto yoginaśh chainaṁ paśhyanty ātmany avasthitam
yatanto ‘py akṛitātmāno nainaṁ paśhyanty achetasaḥ
jānāti
yo mām evam asammūḍho jānāti puruṣhottamam
sa sarva-vid bhajati māṁ sarva-bhāvena bhārata
Chapter 15, Verse 17
uttamaḥ puruṣhas tv anyaḥ paramātmety udāhṛitaḥ
yo loka-trayam āviśhya bibharty avyaya īśhvaraḥ
śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva cha
adhiṣhṭhāya manaśh chāyaṁ viṣhayān upasevate
Chapter 15, Verse 9
tataḥ padaṁ tat_____
yasmin gatā na nivartanti bhūyaḥ
tam eva _____ puruṣhaṁ prapadye
yataḥ pravṛittiḥ prasṛitā purāṇī
tataḥ padaṁ tat parimārgitavyaṁ
yasmin gatā na nivartanti bhūyaḥ
tam eva chādyaṁ puruṣhaṁ prapadye
yataḥ pravṛittiḥ prasṛitā purāṇī
pachāmy annaṁ samāyuktaḥ chatur vidham prāṇāpāna
āśhritaḥ-bhūtvā ahaṁ vaiśhvānaro prāṇināṁ-deham
ahaṁ vaiśhvānaro bhūtvā prāṇināṁ deham āśhritaḥ
prāṇāpāna-samāyuktaḥ pachāmy annaṁ chatur-vidham
kūṭa-stho
dvāv imau puruṣhau loke kṣharaśh chākṣhara eva cha
kṣharaḥ sarvāṇi bhūtāni kūṭa-stho ’kṣhara uchyate
Chapter 15, Verse 5
nirmāna-mohā jita-saṅga-doṣhā
adhyātma-nityā vinivṛitta-kāmāḥ
dvandvair vimuktāḥ sukha-duḥkha-sanjñair
gachchhanty amūḍhāḥ padam avyayaṁ tat
gām āviśhya cha bhūtāni dhārayāmy aham ojasā
puṣhṇāmi chauṣhadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
Chapter 15, Verse 13
uttamaḥ ______ tv anyaḥ paramātmety udāhṛitaḥ
yo loka-trayam _____ bibharty _____ īśhvaraḥ
puruṣhas ; āviśhya ; avyaya
loke puruṣhottamaḥ vede ’smi prathitaḥ api ato
chottamaḥ ’ham yasmāt atīto cha akṣharād kṣharam
yasmāt kṣharam atīto ’ham akṣharād api chottamaḥ
ato ’smi loke vede cha prathitaḥ puruṣhottamaḥ