satata
arjuna uvācha
evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate
ye chāpy akṣharam avyaktaṁ teṣhāṁ ke yoga-vittamāḥ
Chapter 12, Verse 2
śhrī-bhagavān uvācha
mayy āveśhya mano ye māṁ nitya-yuktā upāsate
śhraddhayā parayopetās te me yuktatamā matāḥ
ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate
sarvatra-gam achintyañcha kūṭa-stham achalandhruvam
Chapter 12, Verse 3
_____-grāmaṁ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ
sanniyamyendriya
ichchhāptuṁ chittaṁ tato na śhaknoṣhi mām sthiram
abhyāsa-yogena samādhātuṁ mayi atha dhanañjaya
atha chittaṁ samādhātuṁ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām ichchhāptuṁ dhanañjaya
prāpnuvanti
sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ
Chapter 12, Verse 5
kleśho ’dhikataras teṣhām avyaktāsakta-chetasām
avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate
abhyāse ’py asamartho ’si mat-karma-paramo bhava
mad-artham api karmāṇi kurvan siddhim avāpsyasi
Chapter 12, Verse 10
atha chittaṁ _____ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām _____ dhanañjaya
samādhātuṁ ; ichchhāptuṁ
bhavāmi chirāt samuddhartā mayy-chetasām-āveśhita
teṣhām na ahaṁ pārtha mṛityu sāgarāt-saṁsāra
teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt
bhavāmi na chirāt pārtha mayy āveśhita-chetasām
dehavadbhir
kleśho ’dhikataras teṣhām avyaktāsakta-chetasām
avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate
Chapter 12, Verse 13
adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha
nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī
athaitad apy aśhakto ’si kartuṁ mad-yogam āśhritaḥ
sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān
Chapter 12, Verse 11
athaitad apy aśhakto ’si _____ mad-yogam āśhritaḥ
sarva-karma-phala-tyāgaṁ tataḥ kuru _____
kartuṁ ; yatātmavān
yo na priyaḥ na parityāgī na śhubhāśhubha na yaḥ
śhochati-dveṣhṭi bhaktimān kāṅkṣhati sa me hṛiṣhyati
yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhati
śhubhāśhubha-parityāgī bhaktimān yaḥ sa me priyaḥ
karuṇa
adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha
nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī
Chapter 12, Verse 16
anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ
sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ
yasmān nodvijate loko lokān nodvijate cha yaḥ
harṣhāmarṣha-bhayodvegair mukto yaḥ sa cha me priyaḥ
Chapter 12, Verse 15
tulya-nindā-stutir maunī santuṣhṭo _____ kenachit
aniketaḥ sthira-matir _____ me priyo naraḥ
yena ; bhaktimān
yogena chittaṁ tato na dhanañjaya mām abhyāsa
sthiram-atha samādhātuṁ mayi ichchhāptuṁ śhaknoṣhi
atha chittaṁ samādhātuṁ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām ichchhāptuṁ dhanañjaya
chirāt
teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt
bhavāmi na chirāt pārtha mayy āveśhita-chetasām
Chapter 12, Verse 18
samaḥ śhatrau cha mitre cha tathā mānāpamānayoḥ
śhītoṣhṇa-sukha-duḥkheṣhu samaḥ saṅga-vivarjitaḥ
yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhati
śhubhāśhubha-parityāgī bhaktimān yaḥ sa me priyaḥ
Chapter 12, Verse 17
śhreyo hi jñānam _____ jñānād dhyānaṁ viśhiṣhyate
dhyānāt karma-phala-tyāgas _____ chhāntir anantaram
abhyāsāj ; tyāgāch
parityāgī priyah bhaktaḥ me sarvārambha-sa
gata-anapekṣhaḥ yo mad-dakṣha vyathaḥ udāsīno śhuchir
anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ
sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ