Shlokas 41-50
Shlokas 51-60
Shlokas 61-70
Shlokas 71-80
Shlokas 81-90
100

Bhagavān sarva-kartā’sti ___________ sarva-rakṣhakaha Sa eva nāshakah sarva-sankaṭānām sadā mama ॥44॥

dayāluh

100

Satsangibhih praboddhavyam pūrvam sūryodayāt sadā Tatah _________ kṛutvā dhartavyam shuddha vastrakam ॥51॥

snānādikam

100

Madhye tu _________ tatra hyakṣhara-Puruṣhottamau Swāminam hi Guṇātītam Mahārājam cha tat param     ॥61॥

sthāpayet

100

Bhaktitah __________ Akṣhara-Puruṣhottamam Punar-āgama-mantreṇa prasthāpayen-nijātmani ॥72॥

pūjayitvaivam

100

Uchchaih swarair Jaya ________________ bhaktitaha Sa-tāli-vādanam geyam sthireṇa chetasā tadā ॥82॥

Swāmi-nārāyaṇeti

200

Dukha-lajjā-bhaya-krodha-rogādyāpatti kāraṇāt ।Dharmā’rtham api ___________ hanyān-na swam na vā param ॥42॥

kashchiddhi

200

Prabhu-pūjopa-yuktena chandanenordhva puṇḍrakam Bhāle hi tilakam kuryāt _________ cha chandrakam ॥53॥

 kumkumena

200

Āhvāna-shlokam __________ Harim cha gurum āhvayet Hastau baddhvā namaskāram kuryāddhi dāsa-bhāvataha ॥63॥

uchchārya

200

Tatah satsanga-dārḍhyāya shāstram paṭhyam cha _________ Ādeshāsh-chopadeshāsh-cha yatra santi Harer guroho ॥74॥

pratyaham

200

Haraye’narpya na ________ anna-fala-jalādikam Shuddhau shankitam annādi nā’dyānneshe nivedayet   ॥84॥

grāhyam

300

Yato mām militah sākṣhād Akṣhara-Puruṣhottamaha ।__________ tariṣhyāmi dukha-jātam hi tad balāt ॥47॥

Nishchayena

300

Kevalam _________ strībhih kartavyas-tilakam na hi Kumkuma dravyato bhāle smarantībhir harim gurum ॥55॥

chandrakah

300

Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ___________ darshanād divyāt saubhāgyam vardhate mama ॥65॥

Sānnidhyād

300

Tad-anu praṇamed bhaktān ādarān-namra-bhāvatah Evam pūjām samāpyaiva kuryāt _________________ ॥75॥

sva-vyāvahārikam

300

Kīrtanam vā japam kuryāt ________ vā yathā-ruchi Gṛuha-mandiram āsthāya bhāvatah sthira-chetasā      ॥85॥

smṛutyādi

400

Ṣhṭhīvanam mala-mūtrādi-visarjanam _________ cha ।Shāstra-loka-niṣhiddheṣhu na __________ kadāchana ॥49॥

sthaleṣhu, kartavyam

400

Akṣharam-aham ityevam bhaktyā _________ chetasā ।Puruṣhottama dāso’smi ________ etam vadech-chhuchim ॥57॥

prasanna, mantram

400

Eka-pādotthito bhūtvā mālām _______ tataha Tapasa ūrdhva-hastah san _______ mūrti-darshanam ॥67॥

āvartayet, kurvāṇo

400

Vārdhakyena cha _________ anyā’paddhetunā tathā ________ asamarthash-chet tadā’nyaih kārayet sa tām ॥77॥

rogādyair, Pūjārtham

400

Sambhūya __________ kāryā gṛuha-sabhā gṛuhasthitaihi Kartavyam ________ goṣhṭhih shāstra-pāṭhādi tatra cha ॥86॥

pratyaham, bhajanam

500

Shuddhih sarvavidhā pālyā bāhyā chā’bhyantarā __

____________________________________________॥50॥

sadā shuddhi-priyah prasīdech-cha shuddhi-mati jane Harihi

500

Harir Brahma-gurush-chaiva bhavato _________

_________________________________ ॥59॥

mokṣha-dāyakau Tayor eva hi kartavyam dhyānam mānasa-pūjanam

500

Praṇāmo daṇḍavach-chaikah kṣhamā-yāchana-pūrvakam ______________________________॥70॥

Bhakta-droha-nivārārtham kāryo’dhiko hi pratyaham

500

Svīyapūjā svatantrā tu sarvai __________________ _________________________________॥78॥

rakṣhyā gṛuhe pṛuthakJanmano divasād eva pūjā grāhyā sva-santatehe

500

Mandirāṇām hi nirmāṇam tad-āgnām-anusṛutya _____ _______________________________________ ॥90॥

cha Divyānām kriyate bhaktyā sarva-kalyāṇa-hetunā