Mahant
Pramukh
Yogiji
Shastriji
Star Challange
100

Shlok 4

Nāshāya sarva-doṣhāṇām brahma-sthiter avāptaye

Kartum Bhagavato bhaktim asya dehasya lambhanam

100

Shlok 21

Kāṣhṭha-jām dvi-guṇām mālām kaṇṭhe sadaiva dhārayet

Satsangam hi samāshritya satsanga-niyamāns-tathā

100

Shlok 52

Pūrvasyām uttarasyām vā dishi kṛutvā mukham tataha

Shuddhā’sanopaviṣhṭah san-nitya-pūjām samācharet

100

Shlok 93

Prātah sāyam yathā-kālam sarva-satsangibhir janaihi ।

Nikaṭam mandiram gamyam bhaktyā darshāya pratyaham

100

Shlok 126

Sva-dur-guṇān apā-kartum sam-prāptum sad-guṇāns-tathā


Satsangā’shrayaṇam kāryam svasya parama-muktaye

200

Shlok 7

Satsangasyā’sya vignānam mumukṣhūṇām bhaved iti

Shāstram Satsanga-Dīkṣheti shubhā’shayād virachyate

200

Shlok 24

Naivā’pi tattvato bhaktih paramānanda-prāpaṇam

Nā’pi trividha-tāpānām nāsho Brahma-gurum vinā

200

Shlok 58

Akṣharabrahma rūpatvam svasyā’tmani vibhāvayet

Kuryāch-cha mānasīm pūjām shānta ekāgra chetasā

200

Shlok 102

Jīvas-tatheshvarash-chaiva māyā brahmā’kṣharam tathā ।


Parabrahmeti tattvāni bhinnāni pancha sarvadā

200

Shlok 130

Spardhayā dveṣhato naiva na laukika-falechchhayā 


Shraddhayā shuddha-bhāven kāryam prasannatā-dhiyā

300

Shlok 9

Vignātavyam idam satyam satsangasya hi lakṣhaṇam

Kurvan-nevam vidham divyam satsangam syāt sukhī janaha

300

Shlok 28


Pari-tyājyam sadā dyūtam sarvaih sarva-prakārakam

Tyaktavyo vyabhichārash-cha nārībhih puruṣhais-tathā

300

Shlok 66

Mālām āvartayed mantram Swāminārāyaṇam japan

Mahimnā darshanam kurvan mūrtīnām sthira-chetasā

300

Shlok 111

Swāminārāyaṇeneha siddhānto’yam prabodhitaha 


Gurubhish-cha Guṇātītair digante’yam pravartitaha

300

Shlok 136

Brahma-guṇa-samāvāptyai Parabrahmā’nubhūtaye ।

 

Brahma-guroh prasangānām kartavyam mananam sadā

400

Shlok 10

Dīkṣheti dṛuḍha-sankalpah sa-shraddham nishchayo’chalaha

Samyak samarpaṇam prītyā niṣhṭhā vratam dṛuḍhāshrayaha

400

Shlok 33

Manuṣhyāṇām pashūnām vā matkuṇādesh-cha pakṣhiṇām

Keṣhānchij-jīva-jantūnām hinsā kāryā na karhichit

400

Shlok 73

Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā

Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama

400

Shlok 118

Bhaktim vā gnānam ālambya naivā’dharmam charej-janaha 


Api parva-visheṣham vā’ lambya nā’dharmam ācharet

400

Shlok 141

Paramātma-Parabrahma-Swāminārāyaṇa-Prabhoho 


Brahmā’kṣhara-svarūpasya Guṇātīta-guros-tathā

500

Shlok 16

Jātyā naiva mahān ko’pi naiva nyūnas-tathā yataha

Jātyā klesho na kartavyah sukham satsangam ācharet

500

Shlok 42

Dukha-lajjā-bhaya-krodha-rogādyāpatti kāraṇāt

Dharmā’rtham api kashchiddhi hanyān-na swam na vā param

500

Shlok 87

Shuddhopāsana-bhaktim hi poṣhayitum cha rakṣhitum

Bhaktim mandira-nirmāṇa-rūpām prāvartayaddharihi

500

Shlok 121

Nindā-lajjā-bhayā’padbhyah satsangam na pari-tyajet 


Swāminārāyaṇam Devam tad-bhaktim karhichid gurum

500

Shlok 150

Deha-traya-tryavasthāto gnātvā bhedam guṇa-trayāt 

Svātmano Brahmaṇaikatvam prati-dinam vibhāvayet