Shlok 4
Nāshāya sarva-doṣhāṇām brahma-sthiter avāptaye
Kartum Bhagavato bhaktim asya dehasya lambhanam
Shlok 21
Kāṣhṭha-jām dvi-guṇām mālām kaṇṭhe sadaiva dhārayet
Satsangam hi samāshritya satsanga-niyamāns-tathā
Shlok 52
Pūrvasyām uttarasyām vā dishi kṛutvā mukham tataha
Shuddhā’sanopaviṣhṭah san-nitya-pūjām samācharet
Shlok 93
Prātah sāyam yathā-kālam sarva-satsangibhir janaihi ।
Nikaṭam mandiram gamyam bhaktyā darshāya pratyaham
Shlok 126
Sva-dur-guṇān apā-kartum sam-prāptum sad-guṇāns-tathā
Satsangā’shrayaṇam kāryam svasya parama-muktaye
Shlok 7
Satsangasyā’sya vignānam mumukṣhūṇām bhaved iti
Shāstram Satsanga-Dīkṣheti shubhā’shayād virachyate
Shlok 24
Naivā’pi tattvato bhaktih paramānanda-prāpaṇam
Nā’pi trividha-tāpānām nāsho Brahma-gurum vinā
Shlok 58
Akṣharabrahma rūpatvam svasyā’tmani vibhāvayet
Kuryāch-cha mānasīm pūjām shānta ekāgra chetasā
Shlok 102
Jīvas-tatheshvarash-chaiva māyā brahmā’kṣharam tathā ।
Parabrahmeti tattvāni bhinnāni pancha sarvadā
Shlok 130
Spardhayā dveṣhato naiva na laukika-falechchhayā
Shraddhayā shuddha-bhāven kāryam prasannatā-dhiyā
Shlok 9
Vignātavyam idam satyam satsangasya hi lakṣhaṇam
Kurvan-nevam vidham divyam satsangam syāt sukhī janaha
Shlok 28
Pari-tyājyam sadā dyūtam sarvaih sarva-prakārakam
Tyaktavyo vyabhichārash-cha nārībhih puruṣhais-tathā
Shlok 66
Mālām āvartayed mantram Swāminārāyaṇam japan
Mahimnā darshanam kurvan mūrtīnām sthira-chetasā
Shlok 111
Swāminārāyaṇeneha siddhānto’yam prabodhitaha
Gurubhish-cha Guṇātītair digante’yam pravartitaha
Shlok 136
Brahma-guṇa-samāvāptyai Parabrahmā’nubhūtaye ।
Brahma-guroh prasangānām kartavyam mananam sadā
Shlok 10
Dīkṣheti dṛuḍha-sankalpah sa-shraddham nishchayo’chalaha
Samyak samarpaṇam prītyā niṣhṭhā vratam dṛuḍhāshrayaha
Shlok 33
Manuṣhyāṇām pashūnām vā matkuṇādesh-cha pakṣhiṇām
Keṣhānchij-jīva-jantūnām hinsā kāryā na karhichit
Shlok 73
Bhaktyaiva divya-bhāvena pūjā te samanuṣhṭhitā
Gachchhā’tha tvam mad-ātmānam Akṣhara-Puruṣhottama
Shlok 118
Bhaktim vā gnānam ālambya naivā’dharmam charej-janaha
Api parva-visheṣham vā’ lambya nā’dharmam ācharet
Shlok 141
Paramātma-Parabrahma-Swāminārāyaṇa-Prabhoho
Brahmā’kṣhara-svarūpasya Guṇātīta-guros-tathā
Shlok 16
Jātyā naiva mahān ko’pi naiva nyūnas-tathā yataha
Jātyā klesho na kartavyah sukham satsangam ācharet
Shlok 42
Dukha-lajjā-bhaya-krodha-rogādyāpatti kāraṇāt
Dharmā’rtham api kashchiddhi hanyān-na swam na vā param
Shlok 87
Shuddhopāsana-bhaktim hi poṣhayitum cha rakṣhitum
Bhaktim mandira-nirmāṇa-rūpām prāvartayaddharihi
Shlok 121
Nindā-lajjā-bhayā’padbhyah satsangam na pari-tyajet
Swāminārāyaṇam Devam tad-bhaktim karhichid gurum
Shlok 150
Deha-traya-tryavasthāto gnātvā bhedam guṇa-trayāt
Svātmano Brahmaṇaikatvam prati-dinam vibhāvayet