(Blank)
After-Arti Stuti
(Blank)
100

Food shlok...Shrīmat-sadguna shālinam chidachid

Shrīmat-sadguna shālinam chidachidi  vyāptam cha divyākṛutim Jīveshākshara mukta-koti Sukhadam naikāvatārādhipam । Gneyam Shrī Purushottamam munivarair-vedādikīrtyam vibhūm Tammūlākshara-yuktameva Sahajānandam cha vande sadā|| 

Ohm sahanāvavatu saha nau bhunaktu saha vīryam karavāvahai | Tejasvīnā-vadhī-tamastu mā vid-vishāvahai | Om shāntihi shāntihi shāntihi|

100

Sākshād Aksharadhāma divya paramam, sevāratam murtimān,....

Sarvādhāra sadā sva-roma vivare, brahmānda-koti-dharam Bhakti dhyāna kathā sadaiva karanam, brahma-sthiti-dāyakam, Vande Aksharabrahma pāda-kamalam, Gunātitānandanam  

100

Ahvan Mantra (Beginning Shlok)


Uttishtha Sahajānanda Shrīhare Purushottam। Gunātītākshar Brahman uttishtha kṛupayā guro॥ Āgamyatām hi pūjārtham āgamyatām mad-ātmatah । Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥

200

Gunātītam gurum prāpya...

brahmarūpam nijātmanah । Vibhāvya dāsabhāven Swāminārāyanam bhaje ॥

Shrīharim sāksharam sarva-deveshvaram, Bhakti-Dharmātmajam divyarūpam param । Shāntidam muktidam kāmadam kāranam, Swāminārāyanam Nīlakantham bhaje ॥

200

Antaryāmi parātparam hita-karam, sarvopari Shri-Hari...

Sākāram Parabrahma sarva-sharanam, kartā dayā-sāgaram, Ārādhyam mama ishtadeva prakatam, sarvāvatāri Prabhu, Vande dukha-haram sadā sukha-karam, Shri Swāminārāyanam

200

Vāni amruta-purna harsha-karani, sanjivani mādhuri,...

Divyam drushthi-pradāna divya hasanam, divyam shubham kirtanam, Brahmānanda prasanna sneha-rasitam, divyam krupā-varshanam, Yogiji  guru  Gnānajivana  pade,  bhāve  sadā  vandanam

300

Gunātītoksharam Brahma Bhagwān Purushottamah...

Jano jānan-nidam satyam muchyate bhava-bandhanāt ॥

300

Shriman-nirguna-murti sundara tanu, adhyātma-vārtā-ratam,

Dehātita dashā akhanda bhajanam, shāntam kshamā-sāgaram, Āgnā-pālana-tatparam guna-grahi, nirdosha-murti swayam, Vande Prāgaji-Bhakta-pāda-kamalam, brahmaswarupam gurum

400

Vande Shrī Purushottamam cha paramam...

dhāmāksharam gnānadam Vande Prāgajī Bhakta-meva-managham brahmaswarūpam mudā  । Vande Yagnapurushdāsa charanam   Shrī Yogīrājam tathā Vande Shrī Pramukham Mahanta-guninam mokshāya bhaktyā sadā|

400

Vishve vaidika dharma marma mahimā

Vishve vaidika dharma marma mahimā, satsanga vistārakam, Vātsalyam karunā aho jana-jane, ākarshanam adbhutam, Dāsatvam guru-bhakti nitya bhajanam, samvāditā sādhutā, Nārāyanaswarupa Swāmi Pramukham, vande gurum muktidam

400

Punaragaman Mantra (Puja Ending shlok)

Bhaktyaiva divya-bhāvena pūjā te samanushthitā। Gachchhātha tvam madātmānam Akshara-Purushottama॥

500

What includes in the Prathmik Mukpath?

Arti

Stuti

Puja Shloks

Food Shlok

Sabha (beginning and ending shloks)

500

Shuddhopāsana mandiram surachanam

Shuddhopāsana mandiram surachanam, siddhānta-rakshāparam, Sansthā-sthāpana divya-kārya-karanam, sevā-mayam jivanam, Nishthā nirbhayatā sukashta-sahanam, dhairyam kshamā-dhāranam, Shāstri Yagnapurushadāsa-charanam, vande pratāpi gurum

500

Divyam saumya-mukhāravinda saralam

Divyam saumya-mukhāravinda saralam, netre ami-varshanam, Nirdosham mahimā-mayam suhrudayam, shāntam samam nishchalam, Nirmānam mrudu divyabhāva satatam, vāni shubhā nirmalā, Vande Keshavajivanam mama gurum, Swāmi Mahantam sadā