kriyapadaani
Miscellaneous
बहुवचनरूपं
Things
विभक्ति प्रत्ययाः
100

जानाति  in bahuvachana roopam

what is a 'जानन्ति '

100

सम्बोधन विभक्ति पदं 


what is प्रिय  

100

 'बालिका हसति '

बालिकाः हसन्ति 

100

what is 'chashakah'

100

Identify प्रथमा विभक्ती 

नन्धना देवालयं गच्छति |

what is 'नन्धना '

200

अस्ति बहुवचन रूपं  

what is  'सन्ति'

200

क्रियापदम् किं?



what is  'पठिष्यामः '

200

हरिणः चरति 

what is 'हरिणाः चरन्ति '

200

what is दर्पणः 

200

Identify words with - सम्बोधन प्रथमा 

नमस्ते शारदे देवि काश्मीरपुरवासिनि |

what is 'शारदे, देवि, काश्मीरपुरवासिनि'

300

'purchase /buy ' in samskrita 

what is  'क्रीणाति '

300

षष्ठी  विभक्ति पदं 


what is पुस्तकस्य 

300

 say  in bahuvachana roopam - एतत् वनं  

what is  'एतानि वनानि '  

300

what is चमसः 

300

identify द्वितीया विभक्ती :

वदामि संस्कृतं सदा |

what is संस्कृतं 

400

सरोवरे हंसाः  किं कुर्वन्ति?

अ. भ्रमन्ति 

आ . पठन्ति 

इ . क्रीडन्ति 

इ . विहरन्ति 

What is a 'विहरन्ति '

400

'कति' meaning 


what is 'how many'

400

convert to ekavachana roopam - 

षट्पदाः  भ्रमन्ति 

what is a  ' षट्पदः भ्रमति '  

400

what is ध्वजः 

400

Fill in the blanks (षष्ठी विभक्ती )

आद्या _______(प्रिया) पुत्री |

what is 'आद्यायाः'

500

करोति - बहुवचनं?

What is a 'कुर्वन्ति '

500

'जनद्वयं' - meaning 


https://youtu.be/7XedRGIPtYA?t=10

what is two people?

500

convert to ekavachana roopam -

खगाः सन्ति 

what is 'खगः अस्ति ' 

500

what is 'दन्तकूर्चः'


500

Fill in the blanks:

रामः  _________(दशरथः) पुत्रः |

what is 'दशरथस्य'?