Answer the Riddle:
Where does today come before yesterday?
The Dictionary
Finish The Swamini Vat:
Bhagwān thaki ja...
Bhagwān thaki ja Bhagwān olkhāy chhe.
Fill in the Blank:
Bhagwān ni murti chhe te to a chhe.
Bhagwān ni murti chhe te to chintāmani tulya chhe.
Finish the Aarti line:
Prakat sadā sarvakartā, param muktidātā...
Prakat sadā sarvakartā, param muktidātā,
Dharma ekāntik sthāpak, bhakti paritrātā… Jay Swāminārāyan… 3
Finish The Shloka:
Aum Sahanā Vavatu, Sahanau Bhunaktu, Sahaviryam Karavāvahai....
Aum Sahanā Vavatu, Sahanau Bhunaktu, Sahaviryam Karavāvahai, Tejasvinā Vadhi Tamastu, Mā Vidvishāvahai, Aum Shāntihi Shāntihi Shāntihi
Answer the Riddle:
I am always in front of you but can't be seen.
The Future
Fill in the Blank:
Āpne em mānvu.
Āpne Bhagwānnā chhie pan māyānā nathi em mānvu.
Finish the Vachnamrut:
Jene Bhagwān ne vishe priti hoy te....
Jene Bhagwān ne vishe priti hoy te Bhagwān ni āgnā koi kāle lope nahi.
Fill in the Blanks:
, thaīe ame sārā;
, āshiṣh do nyārā... 3 He Akṣhar
Bhaṇīe gaṇīe vinayī banīe, thaīe ame sārā;
Mātā-pītā ne jan sevānā, āshiṣh do nyārā... 3 He Akṣhar
Fill in the Blanks:
Gurur Gurur , Gurur |
Guruh , Tasmai Namaha ||
Gurur Brahmā Gurur Vishnur, Gurur Devo Maheshwaraha |
Guruh Sākshāt Parambrahma, Tasmai Shri Gurave Namaha ||
Answer the Riddle:
What would you find in the middle of Toronto?
The letter “o”
Finish the Swamini Vat:
Bhagwān jevā ā sādhu chhe.....
Bhagwān jevā ā sādhu chhe, pan teni pāse rahevātu nathi e moti khot chhe.
Fill in the Blank:
pan Bhagwān ne no avgun levo e motu pāp chhe.
Panch mahāpāp thaki pan Bhagwān ne Bhagwān nā Bhakta no avgun levo e motu pāp chhe.
Finish the Kirtan:
Karo itar vāsanā dūr re...
Karo itar vāsanā dūr re,
Rākho Premānandne hajūr re... bīju 4
Finish the Shloka:
Shri-mad-sadaguna shālinam chidachidi vyāptam cha divyākrutim...
Shri-mad-sadaguna shālinam chidachidi vyāptam cha divyākrutim. Jive-shākshara muktakoti sukhadam naikāvatārā-dhipam | Gneyam
Shri Purushottamam Munivarai Vedādi-kirtyam vibhum Tammulākshar- yuktameva Sahajānandam cha vande sadā ||
Answer the Riddle:
I have lakes with no water, mountains with no stone and cities with no buildings. What am I?
A Map
Fill in the blanks
Jhernā pan ghadik pachhe chhe.
Jhernā lādvā khātā sārā lāge pan ghadik pachhe galu jhalāy tem ā vyavahār chhe..
Finish the Vachnamrut:
Bhagwānnā ekāntik sādhu tenā prasang...
Bhagwānnā ekāntik sādhu tenā prasang thaki Bhāgavat dharma nu poshan thāy chhe ane vali jivane mokshnu je dwār te pan evā sādhunā prasang thaki ugādu thāy chhe.
Finish the Thal:
Laving sopārī ne pānbīḍī vāḷī...
Laving sopārī ne pānbīḍī vāḷī, Taj elchī jāvantrī sārī;
Nishdin āvo to bhāve karī bheṭu, Em māge Jerām Brahmachārī... māre 3
Finish the Shloka:
Uttishtha Sahajānanda, Shrīhare Purushottama....
Uttishtha Sahajānanda, Shrīhare Purushottama | Gunātītākshara brahman, uttishtha krupayā guro || Āgamyatāmhi pūjārtham, āgamyatām madātmataha | Sānnidhyād darshanād divyāta saubhāgyam vardhate mama ||
Answer the Riddle:
I'm not a blanket, yet I cover the ground; a crystal from heaven that doesn't make a sound. What am I?
Snowflake
Finish the Swamini Vat:
Dāhyo hoy tene vadhe...
Dāhyo hoy tene vadhe tyāre rāji thāy ne murkh hoy tene vakhāne tyāre rāji thāy em Mahārāj kahetā.
Finish the Vachnamrut:
Satpurush ne vishe dradh priti ej ātmadarshan nu sādhān chhe ane....
Satpurush ne vishe dradh priti ej ātmadarshan nu sādhān chhe ane Satpurush no mahimā jānyā nu pan ej sādhan chhe ane Parmeshvar nu sākshāt darshan thavānu pan ej sādhan chhe.
Finish the Chesta:
Akṣhar par ānandghan Prabhu...
Akṣhar par ānandghan Prabhu, kiyo hai bhūpar ṭhām;
Jehī milat jan tarat māyā, lahat Akshardhām... poḍhe 1
Finish the Shloka:
Shuddhopāsana mandiram surachanam, siddhānta-rakshāparam...
Shuddhopāsana mandiram surachanam, siddhānta-rakshāparam,
Sansthā-sthāpana divya-kārya-karanam, sevā-mayam jivanam |
Nishthā nirbhayatā sukashta-sahanam, dhairyam kshamā-dhāranam,
Shāstri Yagnapurushadāsa-charanam, vande pratāpi gurum ||