asya varShasya shibhirageethasya pallavi/chorus kim asti
nityamaviratam karaNIyam, naijam kAryam karaNIyam
asmin varshe, SAFL varshikamelanam kadA asti?
Jan 18-19, 2025
sA gatavarShe SAFL snAtikA abhavat, idAnIm pAThayati
gauri bhagini
tasya mahodayasya putryAH rangapraveshaH june mAse bhavati
giri mahodayaH
(kRupayA Agacchatu bhoH)
asmin varShe kati chAtrAH CA-rAjye paThanti SAFL madhye?
120
asmin varshe, SAFL info session kadA bhavati?
Feb 2 athavA Mar 2, 2025
rapl pratidinam karaNIyam chAtraiH (satyam/asatyam)
satyam
sA SAFL kAryakrame bahu kAryam kurvatI asti, sA korean-dramas bahu icchati api
geetha bhagini
pratispandhAn yadA vayam pashyAmaH, eShA bhaginI eva prasiddhA api ca uttamA api ca sreShThA :))
ramyA bhagini
prasad kaipa mahodaya sAdharnatayA kiyat dUram calati?
5
asmin varshe, medhA shibiram kadA bhavati?
July 19-28, 2025
zoom mudranAni katham draShThavyam
teacher zoom account login kRutvA, athavA course jAlapuTe zoom link citvA
SAFL-kAryakramasya prathamashikShaNagaNe ekaH/ekA asti, adhunA SAFL madhye pAThayati
harichandana mahodayaH
sA Tracy-taH AgatavatI, bahuvarShebhyaH SAFL-madhye pAThayati
(2018-tah???)
Manjiri bhaginI
yathA prasad kaipa mahodayena uktam, GPS ityukte kim?
guilt, pride, shame
agrime varshe, first semester final exams kadA bhavanti?
Jan 10 -14, 2026
parikShAsamaye katham chAtrebhyaH adhikam samayam dadmaH?
override
kasya/kasyAH biDAlaH tam/tAM nakhena binnavAn
kiran bhagini
kati adhyApakAH boston-taH atra melanArtham AgatavantaH
5
eShaH shlokaH kutaH Agacchati?
प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तान् विशेषान्
हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम् ।
तेनोदीचीं दिशमनुसरेस्तिर्यगायामशोभी
श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥
bonus if you know which part & verse
meghadhUtam 1.57
agrime varshe, snAtakotsavaH kadA bhavati?
June 6, 2026
Ahatya, sarveShu sthareShu, kati SAFL vargAH santi asmin varShe?
36
eShaH adhunA vishvavidyAlaye paThati. pratibudhavAsare vishvavidyAlaye pujAm kurvan asti, api ca vishvavidyAlayasya hindu society kAryakartA asti
sharva mahodayaH
kati SAFL kAryakartAraH melanArtham AgatavantaH? (percentage, kati prati shatam)
50-60%