Tell the Samskritam name for the following objects.
चषकः
पुस्तकम्
Make a sentence from the below image
एषः विवेकानन्दः
convert the below pharse into plural form
लिखति , पिबति (likhati , pibati)
Say numbers 1 - 5 in Samskritam.
एकम्
द्वे
त्रीणि
चत्वारि
पञ्च
Say the flower is blooming in Samskritam.
Which of the following do NOT belong in the pAka-prakoShThaH?
कुञ्चिका, पाञ्चालिका, युतकम्
Make a sentence with the below image
Convert the below image into plural form.
बालकाः पठन्ति
What time is shown in the below clocks?
पञ्चवादनम्
सार्ध-अष्टवादनम्
What is the boy in these pictures doing? Say the whole sentence.
बालकः पश्यति
बालकः क्रीडति
Determine whether the following objects belong in the kutumba prakoShThaH or pAka prakoShThaH.
पाक-प्रकोष्ठः - पात्रम्, जलम्, स्थालिका
कुटुम्ब-प्रकोष्ठः - पाञ्चालिका, आसन्दः, दूरदर्शनम्
Make 4 sentences from the below images as if you are the boy.
मम पुरतः आसन्दः अस्ति
मम पृष्ठतः स्यूतः अस्ति
मम वामतः सङ्गणकम् अस्ति
मम दक्षिणतः कूपी अस्ति
Say the singlular form of the following images in Samskritam
गजः आगच्छति
पुरुषः पचति / पाचकः पचति
How many flowers and fruits TOGETHER are there below?
अष्ट
Translate to Samskritam
Monkey jumps.
Elephants come.
वानरः कूर्दति.
गजाः आगच्छन्ति.
Name at least 5 prakoShTha's in your house.
पाक - प्रकोष्ठः
कुटुम्ब - प्रकोष्ठः
शौच - प्रकोष्ठः
यान - प्रकोष्ठः
पूजा प्रकोष्ठः
शय्या प्रकोष्ठः
Tell at least five objects as they are in the
kutumba prakoShTha.
कुटुम्ब-प्रकोष्ठे दूरदर्शनम् अस्ति
कुटुम्ब-प्रकोष्ठे घटी अस्ति
कुटुम्ब-प्रकोष्ठे कन्दुकः अस्ति
कुटुम्ब-प्रकोष्ठे पाञ्चालिका अस्ति
कुटुम्ब-प्रकोष्ठे कूपी अस्ति
कुटुम्ब-प्रकोष्ठे सञ्चिका अस्ति
कुटुम्ब-प्रकोष्ठे सङ्गणकम् अस्ति
Say the ekavacana and bahuvacana (singular and plural) forms of the following images.
आसन्दाः
पुष्पाणि
स्थालिकाः
What time is shown in the below clocks?
पादोन-द्विवादनम्
सपाद-त्रिवादनम्
What is happening in the below images?
उद्घाटयति - पिदधाति
बालिकाः खादन्ति
Name your parents and your siblings in Samskritam.
If you don't have siblings, say mama ... naasti.
मम जनकः...
मम जननी...
मम अग्रजा...
मम अनुजा...
मम अग्रजः...
मम अनुजः...
Introduce yourself. Say your name, where you live, your favorite food, sport, and book.
Ex: मम नाम वेदान्तः। अहं Vernon Hills, IL नगरे वसामि। मम प्रिय खाद्यम् Pizza. मम प्रिय क्रीडा Football. मम प्रिय पुस्तकम् पञ्चतन्त्रम्.
Answers May Vary
Change the form (वचन) according to the pictures.
बालकाः पश्यन्ति
वानरः कूर्दति
बालकाः क्रीडन्ति
Make two sentences using the time and action.
अहं पञ्चवादने खादामि / पञ्चवादने खादति
अहं पादोन-सप्तवादने लिखामि / पादोन-सप्तवादने लिखति
What do the below actions show?
ज्वालयति - निर्वापयति
पचति - परिवेषयति
आरोहति - अवरोहति