12.6
ye tu sarvani karmani
mayi sannyasa matparah
ananyenaiva yogena
mam dhyayanta upasate ||12.6||
yadrajyasukhalobhena
aho bata mahatpapam
kartum vyavasita vayam
yadrajyasukhalobhena
hantum svajanamudyatah ||1.45||
Krishna blew the panchajanya and Arjuna blew the Devadatta and Bhima, the doer of terrible deeds, blew the great conch, named Pundra
pancajanyam hrsikesahah
devadattam dhananjayah
paundram dadhmau mahasankham
bhimakarma vrkodarah ||1.15||
1st Person: sribhagavanuvaca, asocyananvasocastvam
2nd Person: sanjaya uvaca, tam tatha krpaya''vistam
The team of the winning parallel chanting will receive 100 points.
Sanjaya and King Dhrtarastra having a conversation about the Kurukshetra. Ch. 1
EITHER 1.1 or 1.2
1.42
sankaro narakayaiva
kulaghnanam kulasya ca
patanti pitaro hyesam
luptapindodakakriyah ||1.42||
abhayasayogena tatah
atha cittam samadhatum
na saknosi mayi sthiram
abhayasayogena tatah
mamicchaptum dhananjaya ||2.9||
Just as a man casts off his worn out clothes and put on new ones, so also the embodied-self casts off it's worn out bodies and enters which are new
vasamsi jirnani yatha vihaya
navani grnhati naro parani
tatha sarirani vihaya jirnani
anyani samyati navani dehi ||2.22||
1st Person: tesamaham samuddharta, mrtyusamsarasagarat ||12.7||
2nd Person: sa ghoso dhartarastranam, hrdayani vyadarat ||1.19||
The team of the winner of parallel chanting will be given 200 points.

pancajanyam hrsikesah
devadattam dhananjayah
paundram dadhmau mahasankham
bhimakarma vrkodarah ||1.15||
12.15
yasmannodvijate lokah
lokannodvijate ca yah
harsamarsabhayodvegaih
mukto yah sa ca me priyah ||12.15||
udasino gatavyathah
anapeksah sucirdakshah
udasino gatavyathah
sarvarambhaparityagi
yo madbhakta sa me priyah ||12.16||
The soul cannot be broken, burned, wet, or dried. It is eternal, present everywhere, unchanging, and has existed since the beginning of time.
acchedyo'yamadahyo'yam
akledyo'sosya eva ca
nityah sarvagath sthanuh
acalo'yam sanatanah ||2.24||
1st Person: anantavijayam raja, kuntiputro yudhisthirah ||1.16||
2nd Person: na caitadvidmah kataranno gariyah ||2.6||
The team of the winner of parallel chanting will be given 300 points.
Sanjaya says: Speaking thus, Arjuna cast aside his bow and arrows, and sank into the seat of his chariot, his mind in distress and overwhelmed with grief. Ch.1
sanjaya uvaca
evamuktva'rjuna sankhye
rathopastha upavisat
visrjya sasaram capam
sokasamvignamanasah ||1.47||
1.28
krpaya paraya Vistah
visidannidamabravit
arjuna uvaca
drstvedam svajanam krsna
yuyutsum samupasthitam ||1.28||
yascainam manyate hatam
ya enam vetti hantaram
yascainam manyate hatam
ubhau tau na vijanitah
nayam hanti na hanyate ||2.19||
Those who stay calm in success or failure, pleasure or pain, honor or dishonor; who are content, detached, devoted, and steady in mind and faith—such people are very dear to Me.
tulyanindastutirmauni
santusto yena kenacit
aniketah sthiramatih
bhaktimanme priyo narah ||1.19||
1st Person: acaryaf pitaraf putrah, tathaiva ca pitamahah ||1.34||
2nd Person: sanjaya uvaca, evamukto hrsikesah, gudakesena bharata ||1.24||
The team of the winner of parallel chanting will be given 400 points.
Just as the embodied soul continuously passes from childhood to youth to old age, similarly, at the time of death, the soul passes into another body. 
dehino'sminyatha dehe
kaumaram yauvanam jara
tatha dehantarapraptih
dhirastatra na muhyati ||2.13||
2.7
karpanyadosopahatasvabhavahprchammi tvam dharmasammudhacetah
yacchreyah syanniscitam bruhi tanme
sisyaste ham sadhi mam tvam prapannam ||2.7||
dhruvam janma mrtasya ca
jatasya hi dhruvo mrtyuh
dhruvam janma mrtasya ca
tasmadapariharye'rthe
na tvam socitumarhasi ||2.27||
O Krishna, I do not deserve victory, kingdom, or the happiness accruing to it. Of what avail will be a kingdom, pleasures, or even life itself, when the very persons for whom we covet them, are standing before us for battle? *HINT: 2 SLOKAS FOR ONE MEANING*
na kankse vijayam krsna
na ca rajyam sukhani ca
kim no rajyena govinda
kim bhogairjivitena va ||1.32||
yesamarthe kanksitam nah
rajyam bhogah sukhani ca
ta ime'vasthita yuddhe
pranamstyaktva dhanani ca ||1.33||
1st Person: atha cittam samadhatum, na saknosi mayi sthiram ||12.9||
2nd Person: klaibyam ma smagamaf partha, naitattvayupapadyate ||2.3||
The team of the winner of parallel chanting will be given 500 points.
There, Arjun could see stationed in both armies, his fathers, grandfathers, teachers, maternal uncles, brothers, cousins, sons, nephews, grand-nephews, friends, fathers-in-law, and well-wishers.
tatrapasyatsthitan parthah
pitrnatha pitamahan
acaryan matulan bhartrn
putranpautransakhimstatha ||1.26||