माहेश्वरसूत्राणि
शब्दावली
धातवः
शुभाषितानि
सम्स्कृतिः
300

सर्वस्वराणां नाम l

अच् किम्?

300

वायोः अर्थः किम् अस्ति?

कः मरुत्?

300

प्रथमे पुरुषे एकवचने एतस्य अन्तः "ति" भवति।

परस्मैपदी धातुः कः?

300

उदये ___  रक्तो ___  तथा ।

सम्पत्तौ च विपत्तौ च ___  ॥

सविता कः? रक्तश्चास्तमये कस्मिन्? महतामेकरूपता का?

300

एषः रामायणम् रचितवान्। अस्मिन् काव्ये रामस्य धर्मः, शौर्यम्, जीवनम् च वर्णितम्।

महर्षिः वाल्मीकिः कः?

400

अयोगवाहौ स्तः। 

अं अः च के?

400

भानोः अर्थः किम् अस्ति?

कः सूर्यः?

400

“कृ” एकम् उदाहरणम् अस्ति।

उभयपदी धातुः कः?

400

वसुदेवसुतं देवं  ___ । 

___  परमानन्दं ___  जगद्गुरुं ॥

कम्सचानूरमर्दनं कम्? देवकी का? कृष्णंवन्दे किम्?

400

एषः हिन्दुधर्मस्य एकत्वं पुनः स्थापितवान्। तेन अद्वैतवेदान्तस्य प्रचारः कृतः।

आदिशङ्कराचार्यः कः?

500

व्यञ्जनेषु एते nasal sounds सन्ति। 

अनुनासिकव्यञ्जननि कानि?

500

एषः काष्ठस्य वस्तु अस्ति। एतस्य स्वरः मधुरः अस्ति। भगवान् कृष्णः एतस्य उपयोगं करोति।

कः वेणुः?

500

कर्मणि प्रयोगे एतस्य उपयोगं कुर्मः।

क्रियापदस्य आत्मनेपद-रूपाणि कानि?

500

___ सूत्रकारं च भाष्यकारं ___ । 

वाक्यकारं ___ प्रणतोऽस्मि मुनित्रयम् ॥

पाणिनिम् कम्? पतञ्जलिम् कम्? वररुचिः कम्?

500

एतेन “अष्टाध्यायी” नामकं व्याकरणग्रन्थं रचितम्। एषः ग्रन्थः संस्कृतभाषायाः शुद्धरूपं दर्शयति।

पाणिनिः कः?

M
e
n
u