Say the verse that contains the given word
Say the verse for the given number
Say the chapter and number for the given verse
Fill in the Blanks
Verse Scramble
100

satata

arjuna uvācha
evaṁ satata-yuktā ye bhaktās tvāṁ paryupāsate
ye chāpy akṣharam avyaktaṁ teṣhāṁ ke yoga-vittamāḥ

100

Chapter 12, Verse 2

śhrī-bhagavān uvācha
mayy āveśhya mano ye māṁ nitya-yuktā upāsate
śhraddhayā parayopetās te me yuktatamā matāḥ

100

ye tv akṣharam anirdeśhyam avyaktaṁ paryupāsate
sarvatra-gam achintyañcha kūṭa-stham achalandhruvam

Chapter 12, Verse 3

100

_____-grāmaṁ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ

sanniyamyendriya

100

ichchhāptuṁ chittaṁ tato na śhaknoṣhi mām sthiram
abhyāsa-yogena samādhātuṁ mayi atha dhanañjaya

atha chittaṁ samādhātuṁ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām ichchhāptuṁ dhanañjaya

200

prāpnuvanti

sanniyamyendriya-grāmaṁ sarvatra sama-buddhayaḥ
te prāpnuvanti mām eva sarva-bhūta-hite ratāḥ

200

Chapter 12, Verse 5

kleśho ’dhikataras teṣhām avyaktāsakta-chetasām
avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate

200

abhyāse ’py asamartho ’si mat-karma-paramo bhava
mad-artham api karmāṇi kurvan siddhim avāpsyasi

Chapter 12, Verse 10

200

atha chittaṁ _____ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām _____ dhanañjaya

samādhātuṁ ; ichchhāptuṁ

200

bhavāmi chirāt samuddhartā mayy-chetasām-āveśhita
teṣhām na ahaṁ pārtha mṛityu sāgarāt-saṁsāra

teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt
bhavāmi na chirāt pārtha mayy āveśhita-chetasām

300

dehavadbhir

kleśho ’dhikataras teṣhām avyaktāsakta-chetasām
avyaktā hi gatir duḥkhaṁ dehavadbhir avāpyate

300

Chapter 12, Verse 13

adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha
nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī

300

athaitad apy aśhakto ’si kartuṁ mad-yogam āśhritaḥ
sarva-karma-phala-tyāgaṁ tataḥ kuru yatātmavān

Chapter 12, Verse 11

300

athaitad apy aśhakto ’si _____ mad-yogam āśhritaḥ
sarva-karma-phala-tyāgaṁ tataḥ kuru _____

kartuṁ ; yatātmavān

300

yo na priyaḥ na parityāgī na śhubhāśhubha na yaḥ
śhochati-dveṣhṭi bhaktimān kāṅkṣhati sa me hṛiṣhyati

yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhati
śhubhāśhubha-parityāgī bhaktimān yaḥ sa me priyaḥ

400

karuṇa

adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha
nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī

400

Chapter 12, Verse 16

anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ
sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ

400

yasmān nodvijate loko lokān nodvijate cha yaḥ
harṣhāmarṣha-bhayodvegair mukto yaḥ sa cha me priyaḥ

Chapter 12, Verse 15

400

tulya-nindā-stutir maunī santuṣhṭo _____ kenachit
aniketaḥ sthira-matir _____ me priyo naraḥ

yena ; bhaktimān

400

yogena chittaṁ tato na dhanañjaya mām abhyāsa
sthiram-atha samādhātuṁ mayi ichchhāptuṁ śhaknoṣhi

atha chittaṁ samādhātuṁ na śhaknoṣhi mayi sthiram
abhyāsa-yogena tato mām ichchhāptuṁ dhanañjaya

500

chirāt

teṣhām ahaṁ samuddhartā mṛityu-saṁsāra-sāgarāt
bhavāmi na chirāt pārtha mayy āveśhita-chetasām

500

Chapter 12, Verse 18

samaḥ śhatrau cha mitre cha tathā mānāpamānayoḥ
śhītoṣhṇa-sukha-duḥkheṣhu samaḥ saṅga-vivarjitaḥ

500

yo na hṛiṣhyati na dveṣhṭi na śhochati na kāṅkṣhati
śhubhāśhubha-parityāgī bhaktimān yaḥ sa me priyaḥ

Chapter 12, Verse 17

500

śhreyo hi jñānam _____ jñānād dhyānaṁ viśhiṣhyate
dhyānāt karma-phala-tyāgas _____ chhāntir anantaram

abhyāsāj ; tyāgāch

500

parityāgī priyah bhaktaḥ me sarvārambha-sa
gata-anapekṣhaḥ yo mad-dakṣha vyathaḥ udāsīno śhuchir

anapekṣhaḥ śhuchir dakṣha udāsīno gata-vyathaḥ
sarvārambha-parityāgī yo mad-bhaktaḥ sa me priyaḥ

M
e
n
u