Bhagavān sarva-kartā’sti ___________ sarva-rakṣhakaha Sa eva nāshakah sarva-sankaṭānām sadā mama ॥44॥
dayāluh
Satsangibhih praboddhavyam pūrvam sūryodayāt sadā Tatah _________ kṛutvā dhartavyam shuddha vastrakam ॥51॥
snānādikam
Madhye tu _________ tatra hyakṣhara-Puruṣhottamau Swāminam hi Guṇātītam Mahārājam cha tat param ॥61॥
sthāpayet
Bhaktitah __________ Akṣhara-Puruṣhottamam Punar-āgama-mantreṇa prasthāpayen-nijātmani ॥72॥
pūjayitvaivam
Uchchaih swarair Jaya ________________ bhaktitaha Sa-tāli-vādanam geyam sthireṇa chetasā tadā ॥82॥
Swāmi-nārāyaṇeti
Dukha-lajjā-bhaya-krodha-rogādyāpatti kāraṇāt ।Dharmā’rtham api ___________ hanyān-na swam na vā param ॥42॥
kashchiddhi
Prabhu-pūjopa-yuktena chandanenordhva puṇḍrakam Bhāle hi tilakam kuryāt _________ cha chandrakam ॥53॥
kumkumena
Āhvāna-shlokam __________ Harim cha gurum āhvayet Hastau baddhvā namaskāram kuryāddhi dāsa-bhāvataha ॥63॥
uchchārya
Tatah satsanga-dārḍhyāya shāstram paṭhyam cha _________ Ādeshāsh-chopadeshāsh-cha yatra santi Harer guroho ॥74॥
pratyaham
Haraye’narpya na ________ anna-fala-jalādikam Shuddhau shankitam annādi nā’dyānneshe nivedayet ॥84॥
grāhyam
Yato mām militah sākṣhād Akṣhara-Puruṣhottamaha ।__________ tariṣhyāmi dukha-jātam hi tad balāt ॥47॥
Nishchayena
Kevalam _________ strībhih kartavyas-tilakam na hi Kumkuma dravyato bhāle smarantībhir harim gurum ॥55॥
chandrakah
Āgamyatām hi pūjārtham āgamyatām mad-ātmataha ___________ darshanād divyāt saubhāgyam vardhate mama ॥65॥
Sānnidhyād
Tad-anu praṇamed bhaktān ādarān-namra-bhāvatah Evam pūjām samāpyaiva kuryāt _________________ ॥75॥
sva-vyāvahārikam
Kīrtanam vā japam kuryāt ________ vā yathā-ruchi Gṛuha-mandiram āsthāya bhāvatah sthira-chetasā ॥85॥
smṛutyādi
Ṣhṭhīvanam mala-mūtrādi-visarjanam _________ cha ।Shāstra-loka-niṣhiddheṣhu na __________ kadāchana ॥49॥
sthaleṣhu, kartavyam
Akṣharam-aham ityevam bhaktyā _________ chetasā ।Puruṣhottama dāso’smi ________ etam vadech-chhuchim ॥57॥
prasanna, mantram
Eka-pādotthito bhūtvā mālām _______ tataha Tapasa ūrdhva-hastah san _______ mūrti-darshanam ॥67॥
āvartayet, kurvāṇo
Vārdhakyena cha _________ anyā’paddhetunā tathā ________ asamarthash-chet tadā’nyaih kārayet sa tām ॥77॥
rogādyair, Pūjārtham
Sambhūya __________ kāryā gṛuha-sabhā gṛuhasthitaihi Kartavyam ________ goṣhṭhih shāstra-pāṭhādi tatra cha ॥86॥
pratyaham, bhajanam
Shuddhih sarvavidhā pālyā bāhyā chā’bhyantarā __
____________________________________________॥50॥
sadā shuddhi-priyah prasīdech-cha shuddhi-mati jane Harihi
Harir Brahma-gurush-chaiva bhavato _________
_________________________________ ॥59॥
mokṣha-dāyakau Tayor eva hi kartavyam dhyānam mānasa-pūjanam
Praṇāmo daṇḍavach-chaikah kṣhamā-yāchana-pūrvakam ______________________________॥70॥
Bhakta-droha-nivārārtham kāryo’dhiko hi pratyaham
Svīyapūjā svatantrā tu sarvai __________________ _________________________________॥78॥
rakṣhyā gṛuhe pṛuthakJanmano divasād eva pūjā grāhyā sva-santatehe
Mandirāṇām hi nirmāṇam tad-āgnām-anusṛutya _____ _______________________________________ ॥90॥
cha Divyānām kriyate bhaktyā sarva-kalyāṇa-hetunā