Food shlok...Shrīmat-sadguna shālinam chidachid
Shrīmat-sadguna shālinam chidachidi vyāptam cha divyākṛutim Jīveshākshara mukta-koti Sukhadam naikāvatārādhipam । Gneyam Shrī Purushottamam munivarair-vedādikīrtyam vibhūm Tammūlākshara-yuktameva Sahajānandam cha vande sadā||
Ohm sahanāvavatu saha nau bhunaktu saha vīryam karavāvahai | Tejasvīnā-vadhī-tamastu mā vid-vishāvahai | Om shāntihi shāntihi shāntihi|
Sākshād Aksharadhāma divya paramam, sevāratam murtimān,....
Sarvādhāra sadā sva-roma vivare, brahmānda-koti-dharam Bhakti dhyāna kathā sadaiva karanam, brahma-sthiti-dāyakam, Vande Aksharabrahma pāda-kamalam, Gunātitānandanam
Ahvan Mantra (Beginning Shlok)
Uttishtha Sahajānanda Shrīhare Purushottam। Gunātītākshar Brahman uttishtha kṛupayā guro॥ Āgamyatām hi pūjārtham āgamyatām mad-ātmatah । Sānnidhyād darshanād divyāt saubhāgyam vardhate mama ॥
Gunātītam gurum prāpya...
brahmarūpam nijātmanah । Vibhāvya dāsabhāven Swāminārāyanam bhaje ॥
Shrīharim sāksharam sarva-deveshvaram, Bhakti-Dharmātmajam divyarūpam param । Shāntidam muktidam kāmadam kāranam, Swāminārāyanam Nīlakantham bhaje ॥
Antaryāmi parātparam hita-karam, sarvopari Shri-Hari...
Sākāram Parabrahma sarva-sharanam, kartā dayā-sāgaram, Ārādhyam mama ishtadeva prakatam, sarvāvatāri Prabhu, Vande dukha-haram sadā sukha-karam, Shri Swāminārāyanam
Vāni amruta-purna harsha-karani, sanjivani mādhuri,...
Divyam drushthi-pradāna divya hasanam, divyam shubham kirtanam, Brahmānanda prasanna sneha-rasitam, divyam krupā-varshanam, Yogiji guru Gnānajivana pade, bhāve sadā vandanam
Gunātītoksharam Brahma Bhagwān Purushottamah...
Jano jānan-nidam satyam muchyate bhava-bandhanāt ॥
Shriman-nirguna-murti sundara tanu, adhyātma-vārtā-ratam,
Dehātita dashā akhanda bhajanam, shāntam kshamā-sāgaram, Āgnā-pālana-tatparam guna-grahi, nirdosha-murti swayam, Vande Prāgaji-Bhakta-pāda-kamalam, brahmaswarupam gurum
Vande Shrī Purushottamam cha paramam...
dhāmāksharam gnānadam Vande Prāgajī Bhakta-meva-managham brahmaswarūpam mudā । Vande Yagnapurushdāsa charanam Shrī Yogīrājam tathā Vande Shrī Pramukham Mahanta-guninam mokshāya bhaktyā sadā|
Vishve vaidika dharma marma mahimā
Vishve vaidika dharma marma mahimā, satsanga vistārakam, Vātsalyam karunā aho jana-jane, ākarshanam adbhutam, Dāsatvam guru-bhakti nitya bhajanam, samvāditā sādhutā, Nārāyanaswarupa Swāmi Pramukham, vande gurum muktidam
Punaragaman Mantra (Puja Ending shlok)
Bhaktyaiva divya-bhāvena pūjā te samanushthitā। Gachchhātha tvam madātmānam Akshara-Purushottama॥
What includes in the Prathmik Mukpath?
Arti
Stuti
Puja Shloks
Food Shlok
Sabha (beginning and ending shloks)
Shuddhopāsana mandiram surachanam
Shuddhopāsana mandiram surachanam, siddhānta-rakshāparam, Sansthā-sthāpana divya-kārya-karanam, sevā-mayam jivanam, Nishthā nirbhayatā sukashta-sahanam, dhairyam kshamā-dhāranam, Shāstri Yagnapurushadāsa-charanam, vande pratāpi gurum
Divyam saumya-mukhāravinda saralam
Divyam saumya-mukhāravinda saralam, netre ami-varshanam, Nirdosham mahimā-mayam suhrudayam, shāntam samam nishchalam, Nirmānam mrudu divyabhāva satatam, vāni shubhā nirmalā, Vande Keshavajivanam mama gurum, Swāmi Mahantam sadā